Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य. शब्दश्चोपमेतिवत्सादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति-सादृश्येन प्राप्नोतीति पादपोपगम, किमुक्तं भवति ?-14 अकामत यथैव पादपः क्वचित् कथञ्चिन्निपतितः सममसममिति चाविभावयन्निश्चलमेवास्ते, तथाऽयमपि भगवान् यद् यथा
मरणाध्य. समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न तत्ततश्चलयति, तथा च प्रकीर्णकृत्-णिञ्चल णिप्पडिकम्मो णिक्खि॥२३५॥
वए जं जहिं जहा अंगं । एवं पादोवगम णीहारिं वा अणीहारिं ॥१॥पातोवगमं भणियं सम विसमो पायवोच जह पडितो। णवरं परप्पतोगा कंपेज जहा फलतरूव ॥ २॥” चः समुच्चये, इह चैवंविधानशनोपलक्षितानि । मरणान्यप्येवमुक्तानि, अत एवाह-त्रीणि मरणानि, एतत्स्वरूपं च यथेदं विधेयं यचात्र सपरिकर्म अपरिकर्म च । इत्यादिकं सूत्रकार एवोत्तरत्र तपोमार्गनाम्नि त्रिंशत्तमाध्ययनेऽभिधास्यत इति नियुक्तिकृता नोक्तम् । द्वारनिर्देशा
चावश्यं किञ्चिद्वाच्यमितिमत्वेदमाह-'कण्णस'त्ति सूत्रत्त्वात् कनिष्ठं-लघु जघन्यमितियावत् , मध्यम-लघुज्येष्ठयो४|| मध्ये भावि, ज्येष्ठम्-अतिशयवृद्धमुत्कृष्टमित्यर्थः, एषां द्वन्द्वः तत एतानि, धृतिः-संयम प्रति चित्तवास्थ्यं संहननं- शरीरसामर्थ्यहेतुः वज्रऋषभनाराचादि ताभ्यां, प्राकृतत्त्वाच्चैकवचननिर्देशः. समाहाराश्रयणाद्वा. तुशब्दात्सपरिकाः
माहाराश्रयणाद्वा, तुशब्दात्सपरिका- २३॥ १ निश्चलो निष्प्रतिकर्मा निक्षिपति यद्यत्र यथाऽङ्गम् । एतत्पादपोपगमनं निहरि वाऽनिहरम् ॥ १॥ पादपोपगमनं भणितं समो विषमो वा पादप इव यथा पतितः । नवरं परप्रयोगात् कम्पेत यथा फलतरुवत् ॥ २॥
For Personal & Private Use Only
www.jainelibrary.org
dan Education International

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 568