Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ बृहद्वृत्तिः उत्तराध्य. सट्टमरणे अंतोसल्लमरणे तम्भवमरणे गिरिपडणे तरुपडणे जलप्पवेसे जलणप्पवेसे विसभक्खणे सत्थोवहणणे वेहाणसे 8 अकाम दागिद्धपढे"त्ति, एतेषु च यद्यपि गिरिपतनादिषट्कस्य वैहायस एवान्तर्भावः तथापि वलन्मरणान्तःशल्यमरणयोः प्रक्षेपे || मरणाध्य. कथं नोक्तसङ्ग्याविरोधः?, उच्यते, इहाविरतस्यैव बालमरणं विवक्षितम , उक्तं हि-'अविरयमरणं बालमरणं अनयो॥२३८॥ स्त्वेकत्र संयमस्थानेभ्यो निवर्तनम् , अन्यत्र मालिन्यमानं विवक्षितं, न तु सर्वथा विरतेरभाव एवेति कथं बालमरणे | सम्भवः?, तथा छद्मस्थमरणमपि विरतानामेव रूढमिति नोक्तसङ्ख्याविरोधः, एवं देशविरतस्यापि यादिभङ्गभावना ४ कार्या, नवरं बालमरणस्थाने वालपण्डितमरणं वाच्यं, विरतस्य ववध्यात्यन्तिकमरणयोरन्यतरत् पण्डितमरणं चेति / है द्वे, छद्मस्थकेवलिमरणयोश्चान्यतरदिति त्रीणि; भक्तपरिक्षेङ्गिनीपादपोपगमनानामन्यतरेण सह चत्वारि, कारणिकस्य तु है । वैहायसगृध्रपृष्ठयोरन्यतरेण सह पञ्च, दृढसंयमं प्रत्येवमुक्त, शिथिलसंयमस्य त्ववध्यात्यन्तिकमरणयोरन्यतरत् , कुतइश्चित्कारणाद्वैहायसगृपृष्ठयोश्चान्यतरदिति द्वे, कथञ्चिच्छल्यसम्भवे चान्तःशल्यमरणेन सह त्रीणि, बलन्मरणेन । सह चत्वारि, छद्मस्थमरणेन तु पञ्च, पण्डितमरणस्य यथोक्तभक्तपरिज्ञानादीनां वा विशुद्धसंयमत्वादस्याभाव एवेति, आह-विरतस्थावस्थाद्वयेऽपि तद्भवमरणप्रक्षेपे कथं न षष्ठमरणसम्भवः १, उच्यते, विरतस्य देवेष्वेवोत्पाद इति तत्रै१० वशार्त्तमरणमन्तःशल्यमरणं तद्भवमरणं गिरिपतनं तरुपतनं जलप्रवेशो ज्वलनप्रवेशो विषभक्षणं शस्त्रोपहननं वैहायसं गृध्रपृष्ठमिति । AARAKRRIAGRA SARAL ॥२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 568