Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ आत्मविघातकारिणी, तथा चात्मपीडाहेतुरिति कथं नागमविरोधः ?, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाराय ' चत्तारि विचित्तारं विगईणिज्जूहियाई' इत्यादिसंलेखना विधिः पानकादिविधिश्व तत्र तत्राभिहितः, | दर्शनमालिन्यं चोभयत्रेत्याशङ्कयाह - 'एते' अनन्तरोक्ते 'द्वे अपि' गृपृष्ठवैहायसाख्ये मरणे 'कारणजाते' कारणप्रकारे दर्शनमालिन्यपरिहारादिके उदायिनृपानुमृततथाविधाचार्यवत् अनुज्ञाते, तीर्थकृद्गणधरादिभिरिति, अनेन |च सम्प्रदायानुसारितां दर्शयन्नन्यथाकथने श्रुताशातनाया अतिदुरन्तत्वमाह इति गाथार्थः ॥ २२४ ॥ साम्प्रतम - न्त्यमरणत्रयमाह भत्तपरिण्णा इंगिणी पाओवगमं च तिण्णि मरणाई । कन्नसमज्झिमजेा धिइसंघयणेण उ विसिट्ठा २२५ व्याख्या - भक्तं - भोजनं तस्य परिज्ञा - ज्ञपरिज्ञयाऽनेकधेदमस्माभिर्भुक्त पूर्वमेतद्धेतुकं चावद्यमिति परिज्ञानं प्रत्याख्यानपरिज्ञया च "सेवं च असणपाणं चउन्विहं जा य बाहिरा उवही । अभितरं च उवहिं जावज्जीवं च वोसिरे ||| १ ||" इत्यागमवचनाच्चतुर्विधाहारस्य वाँ यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, इज्यते - प्र - | तिनियतप्रदेश एव चेष्ट्यते अस्यामनशनक्रियायामितीङ्गिनी, पादैः - अधःप्रसप्पिमूलात्मकैः पिवति पादपो-वृक्षः, उप१ चत्वारि विचित्राणि निर्व्यूढविकृतीनि । २ सर्वं चाशनपानं चतुर्विधं यश्च बाह्य उपधिः । अभ्यन्तरं चोपधिं यावज्जीवं च व्युत्सृजति । | ३ वाशब्दः पूर्वगाथोक्तसोपध्याहारत्यागसूचार्थः । Jain Education Monal For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 568