________________
उत्तराध्य. शब्दश्चोपमेतिवत्सादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति-सादृश्येन प्राप्नोतीति पादपोपगम, किमुक्तं भवति ?-14 अकामत यथैव पादपः क्वचित् कथञ्चिन्निपतितः सममसममिति चाविभावयन्निश्चलमेवास्ते, तथाऽयमपि भगवान् यद् यथा
मरणाध्य. समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न तत्ततश्चलयति, तथा च प्रकीर्णकृत्-णिञ्चल णिप्पडिकम्मो णिक्खि॥२३५॥
वए जं जहिं जहा अंगं । एवं पादोवगम णीहारिं वा अणीहारिं ॥१॥पातोवगमं भणियं सम विसमो पायवोच जह पडितो। णवरं परप्पतोगा कंपेज जहा फलतरूव ॥ २॥” चः समुच्चये, इह चैवंविधानशनोपलक्षितानि । मरणान्यप्येवमुक्तानि, अत एवाह-त्रीणि मरणानि, एतत्स्वरूपं च यथेदं विधेयं यचात्र सपरिकर्म अपरिकर्म च । इत्यादिकं सूत्रकार एवोत्तरत्र तपोमार्गनाम्नि त्रिंशत्तमाध्ययनेऽभिधास्यत इति नियुक्तिकृता नोक्तम् । द्वारनिर्देशा
चावश्यं किञ्चिद्वाच्यमितिमत्वेदमाह-'कण्णस'त्ति सूत्रत्त्वात् कनिष्ठं-लघु जघन्यमितियावत् , मध्यम-लघुज्येष्ठयो४|| मध्ये भावि, ज्येष्ठम्-अतिशयवृद्धमुत्कृष्टमित्यर्थः, एषां द्वन्द्वः तत एतानि, धृतिः-संयम प्रति चित्तवास्थ्यं संहननं- शरीरसामर्थ्यहेतुः वज्रऋषभनाराचादि ताभ्यां, प्राकृतत्त्वाच्चैकवचननिर्देशः. समाहाराश्रयणाद्वा. तुशब्दात्सपरिकाः
माहाराश्रयणाद्वा, तुशब्दात्सपरिका- २३॥ १ निश्चलो निष्प्रतिकर्मा निक्षिपति यद्यत्र यथाऽङ्गम् । एतत्पादपोपगमनं निहरि वाऽनिहरम् ॥ १॥ पादपोपगमनं भणितं समो विषमो वा पादप इव यथा पतितः । नवरं परप्रयोगात् कम्पेत यथा फलतरुवत् ॥ २॥
For Personal & Private Use Only
www.jainelibrary.org
dan Education International