Book Title: Uttaradhyayani Part_2 Author(s): Bhadrabahuswami, Shantisuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ १३ गृध्रपृष्ठमरणं १४ 'मरणं भत्तपरिण'त्ति भक्तपरिज्ञामरणम् १५ इङ्गिनीमरणं १६ पादपोपगमनमरणं १७ चेतिर गाथाद्वयार्थः ॥ २१२-२१३॥ सम्प्रत्यतिवहुभेददर्शनान्मा भूत् कस्यचिदश्रद्धानमिति सम्प्रदायगर्भ निगमनमाह-3 सत्तरसविहाणाइंमरणे गुरुणो भणंति गुणकलिआ। तेसिं नामविभत्तिं वुच्छामि अहाणुपुत्वीए॥२१४॥ | व्याख्या-सप्तदश-सप्तदशसङ्ख्यानि विधीयन्ते-विशेषाभिव्यक्तये क्रियन्त इति विधानानि-भेदाः 'मरणे' मरणविषयाणि 'गुरवः' पूज्यास्तीर्थकृद्भणभृदादयो 'भणन्ति' प्रतिपादयन्ति, गुणैः-सम्यग्दर्शनज्ञानादिभिः कलितायुक्ता गुणकलिताः, न तु वयमेव इत्याकूतं, वक्ष्यमाणग्रन्थसम्बन्धनार्थमाह-'तेषां' मरणानां नाम्नाम्-अभिधानानामनन्तरमुपदर्शितानां विभक्तिः-अर्थतो विभागो नामविभक्तिस्तां 'वक्ष्ये' अभिधास्से, 'अथे'त्यनन्तरमेव आनुपू ा-क्रमेणेति गाथार्थः ॥ २१४ ॥ यथाप्रतिज्ञातमाहअणुसमयनिरंतरमवीइसन्नियं तं भणंति पंचविहं । दवे खित्ते काले भवे य भावे य संसारे ॥ २१५ ॥ व्याख्या-'अणुसमयं' समयमाश्रित्य, इदं च व्यवहितसमयाश्रयणतोऽपीति मा भूद्धान्तिरत आह-निरन्तरं, टून सान्तरम् , अन्तरालासम्भवात् , किं तदेवंविधम् ?-'अवीइसंनियंति प्राकृतत्वादा-समन्ताद्वीचय इव वीचयः प्रतिसमयमनुभूयमानायुषोऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिंस्तदाऽऽवीचि, ततश्चा-IX Jain Education HMEnelibrary.org a For Private&Personal Use Only lPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 570