Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
|लिनः - उत्पन्न केवलाः सकलकर्म्मपुद्गल परिशाटतो म्रियन्ते तज्ज्ञेयमिति शेषः, उभयत्राभेदनिर्देशः प्राग्वदिति गाथार्थः | ॥ २२३ ॥ साम्प्रतं वैहायसगृपृष्ठमरणे अभिधातुमाह
बृहद्वृत्तिः १ गिद्धाइभक्खणं गिद्धपिट्ट उब्बंधणाई वेहासं । एए दुन्निवि मरणा कारणजाए अणुष्णाया ॥ २२४ ॥ व्याख्या- 'गृद्धाः ' प्रतीतास्ते आदिर्येषां शकुनिका शिवादीनां तैर्भक्षणं गम्यमानत्त्वादात्मनः तदनिवारणादिना | तद्भक्ष्य करिकरभादिशरीरानुप्रवेशेन च गृत्रादिभक्षणं, तत् किमुच्यत इत्याह- 'गिद्धपिट्ठ' त्ति गृधैः स्पृष्टं - स्पर्शनं यस्मिं -
॥२३४॥
अस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्त्वादुदरादि च मर्तुर्यस्मिंस्तद्वत्रपृष्ठम्, स ालक्तक पूर्णिकापुटप्रदानेनाप्यात्मानं गृघ्रादिभिः पृष्ठादौ भक्षयतीति, पश्चान्निर्दिष्टस्यापि चास्य प्रथमतः प्रतिपादनमत्यन्तमहासत्त्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम्, 'उब्बंधणाइ वेहासंति' उत्-ऊर्ध्वं वृक्षशाखादौ बन्धनमुद्बन्धनं तदादिर्यस्य | तगिरिभृगुप्रपातादेरात्मजनितस्य मरणस्य तदुद्बन्धनादि ' वेहास' न्ति प्राकृतत्त्वाद्यलोपे वैहायसम्, उद्धद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तम् । आह एवं गृपृष्ठस्याप्यात्मघातरूपत्वाद्वैहाय सिकेऽन्तर्भावः, सत्यमेतत्, केवलमल्पसच्चैरध्यवसातुमशक्यताख्यापनार्थमस्य भेदेनोपन्यासः, ननु - " भावियजिणवयणाणं ममत्तर हियाण णत्थि हु विसेसो । अत्ताणंमि परंमि य तो वज्जे पीडमुभएवि ॥ १ ॥ " इत्यागमः, एते चानन्तरोक्ते मरणे १ भावित जिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १ ॥
Jain Education International
For Private & Personal Use Only
अकाम
मरणाध्य.
॥२३४॥
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 570