Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
अकाम
बृहद्वृत्तिः
॥२३२॥
व्याख्या-संयमयोगाः-संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा अतिदुश्चरं तपश्चरणमाचरितुम-18 क्षमाः व्रतं च मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो म्रियन्ते यत्तद्वलतां-संयमानिव
मरणाध्य. तैमानानां मरणं वलन्मरणं, तुर्विशेषणे, भग्नव्रतपरिणतीनां तिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं तद्विषादः ? तदभावे च तदिति । पश्चार्द्धन वशार्तमाह-इन्द्रियाणां-चक्षुरादीनां विषयाःमनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकाऽवलोकनाकुलितपतङ्गवत् नियन्ते यत्तदशा-मरणं, कथञ्चिद्रव्यपर्याययोरभेदादेवमुच्यते, एवं पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसानभेदतो वैचित्र्यख्यापनार्थ इति गाथार्थः ॥ २१७ ॥ अन्तःशल्यमरणमाहलज्जाइ गारवेण य बहुस्सुयमएण वाऽवि दुच्चरिअंीजे न कहति गुरूणं न हु ते आराहगा हुंति ॥२१८॥ गारवपंकनिबुड्डा अड्यारं जे परस्स न कहंति । दसणनाणचरित्ते ससल्लमरणं हवइ तेसिं ॥ २१९ ॥४॥ | व्याख्या-तत्र 'लजया' अनुचितानुष्ठानसंवरणाऽऽत्मिकया 'गौरवेण च' सातद्धिरसगौरवात्मकेन, मा भून्ममा- २३२॥ लोचनाहमाचार्यमुपसर्पतस्तद्वन्दनादिना तदुक्ततपोऽनुष्ठानासेवनेन च ऋद्धिरससाताभावसम्भवः इति, 'बहुश्रुतमदेन वा' बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? कथं चाहमस्मै वन्दनादिकं दास्यामि ? अपभ्रा
Jain Education International
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 570