Book Title: Uttaradhyayan Sutra Mul Path
Author(s): Jivraj Ghelabhai Doshi
Publisher: Jivraj Ghelabhai Doshi

View full book text
Previous | Next

Page 204
________________ जीवाजीवविभत्ती. कोमीसहियमायाम कट्ठ संवबरे मुणी। मासद्धमासिएणं तु आहारेण तवं चरे ॥२५४ ।। कन्दप्पमानियोगं च किबिसियं मोहमासुरत्तं च । एयाउ दुग्गईओ मरणम्मि विराहिया होन्ति ॥२५५॥ मिहादसणरत्ता सनियाणा उ हिंसगा। श्य जे मरन्ति जीवा तेसिं पुण फुलहा बोही॥५६॥ सम्मदसणरत्ता अनियाणा सुकलेसमोगाढा । श्य जे मरन्ति जीवा तेसिं सुलहा नवे बोही॥२५७॥ मिछादसणरत्ता सनियाणा कएहलेसमोगाढा । इय जे मरन्ति जीवा तेसिं पुण मुल्लहा बोही ॥२५८॥ जिणवयणे अणुरत्ता जिणवयणं करेन्ति भावेण । अमला असंकिलिट्ठा ते होन्ति परित्तसंसारी॥५५९॥ बालमरणाणि बहुसो अकाममरणाणि चेव य बहुणि। मरिहिन्ति ते वराया जिणवयणं जे न-यापन्ति ॥२६॥ बहुआगमविन्नाणा समाहिडप्पायगा य गुणगाही। एएणं कारणेणं अरिहा आलोयणं सोउं ॥२६१ । कन्दप्पकुक्कुयाइं तह सीलसहावहसणविगहाई। विम्हावेन्तो वि परं कन्दप्पं लावणं कुणइ ॥ २६२ ॥ 'मन्ताजागं कार्ड भूईकम्मं च जे पउञ्जन्ति । साय-रस-हि-हेउं अभिओगं नावणं कुणः ॥२६३॥ नाणस्स केवलीणं धम्मायरियस्स सकसाहणं । - १ Ch. (चा.) °सुरुत्तं. २ Ch. (चा.) जाणन्ति. ३ C. (चा.) मन्ताजोग.

Loading...

Page Navigation
1 ... 202 203 204 205 206