Book Title: Uttaradhyayan Sutra Mul Path
Author(s): Jivraj Ghelabhai Doshi
Publisher: Jivraj Ghelabhai Doshi
View full book text
________________
उत्तरायणं: ३६. rwwmviro.mmmmmmwww अणन्तकालमुक्कोसं अन्तोमुहत्तं जहन्नगं । ... विजढंमि सए काए देवाणं तुज अन्तरं ॥ २४५ ॥ 'एएसिं वमथो चेव गन्धओ रसफासओ।। संगणदेसओ वावि विहाणाई सहस्ससो ॥ २४६ ॥ संसारत्था य सिद्धा इय जीवा वियाहिया । रूविणो चेवरूवी य अजीवा सुविहा वि य ॥ २४७॥ (अणन्तकालमुक्कोसं वासपुहुत्तं जहन्नगं । आणयाईण कप्पाण गेविजाणं तु अन्तरं ॥ संखिडसागरुक्कोसं वासपुहृत्तं जहन्नगं। अणुत्तराण य देवाणं अन्तरं तु वियाहिया ॥) श्य जीवमजीवे य सोच्चा सदहिऊण य । सवनयाणमणुमए रमेज संजमे मुणी ॥ २४८ ॥ तओ बहुणि वासाणि सामलमणुपालिय । श्मेण कम्मजोगेण अप्पाणं संलिहे मुणी ॥ २४९ ॥ बारसेव उ वासाई संलेहुक्कोसिया नवे । संवबर मज्जिमिया छम्मासा य जहनिया ॥२५०॥ पढमे वासचउक्कमि विगई-निजहणं करे । विश्ए वासचनकाम्मि विचित्तं तु तवं चरे ॥ २५१ ॥ एगन्तरमायाम कटु संवबरे दुवे। . तयो संवबरद्धं तु नाइविगिटुं तवं चरे ॥ २५२ ॥ तओ संवबरद्धं तु विगिटुं तु तवं चरे। परिमियं चेव आयामं तंमि संवबरे करे ॥ २५३ ॥
१ A ( आ.) २४७-२४८ वचेना बे सूत्रो २४५ पछी मु. क्या छे. २ Cb. (चा.) वापि. ३ Ch. ( चा.) सिद्धा य.

Page Navigation
1 ... 201 202 203 204 205 206