SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ जीवाजीवविभत्ती. कोमीसहियमायाम कट्ठ संवबरे मुणी। मासद्धमासिएणं तु आहारेण तवं चरे ॥२५४ ।। कन्दप्पमानियोगं च किबिसियं मोहमासुरत्तं च । एयाउ दुग्गईओ मरणम्मि विराहिया होन्ति ॥२५५॥ मिहादसणरत्ता सनियाणा उ हिंसगा। श्य जे मरन्ति जीवा तेसिं पुण फुलहा बोही॥५६॥ सम्मदसणरत्ता अनियाणा सुकलेसमोगाढा । श्य जे मरन्ति जीवा तेसिं सुलहा नवे बोही॥२५७॥ मिछादसणरत्ता सनियाणा कएहलेसमोगाढा । इय जे मरन्ति जीवा तेसिं पुण मुल्लहा बोही ॥२५८॥ जिणवयणे अणुरत्ता जिणवयणं करेन्ति भावेण । अमला असंकिलिट्ठा ते होन्ति परित्तसंसारी॥५५९॥ बालमरणाणि बहुसो अकाममरणाणि चेव य बहुणि। मरिहिन्ति ते वराया जिणवयणं जे न-यापन्ति ॥२६॥ बहुआगमविन्नाणा समाहिडप्पायगा य गुणगाही। एएणं कारणेणं अरिहा आलोयणं सोउं ॥२६१ । कन्दप्पकुक्कुयाइं तह सीलसहावहसणविगहाई। विम्हावेन्तो वि परं कन्दप्पं लावणं कुणइ ॥ २६२ ॥ 'मन्ताजागं कार्ड भूईकम्मं च जे पउञ्जन्ति । साय-रस-हि-हेउं अभिओगं नावणं कुणः ॥२६३॥ नाणस्स केवलीणं धम्मायरियस्स सकसाहणं । - १ Ch. (चा.) °सुरुत्तं. २ Ch. (चा.) जाणन्ति. ३ C. (चा.) मन्ताजोग.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy