Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
(१३) वाक्यानां स्थलनिदर्शनेन न तथा परिश्रान्तोऽस्मि यथोपनिषद्वाक्यस्थलाङ्कनिदर्शनेन । एवमस्मिन्नारब्धकायें मासद्वयावध्यगाधचिन्ताम्बुधेरतितरतरलतरङ्गनिकरेषु निमनमानसोऽभूवम् ।
तत एकस्मिन्दिने नयननाराचवसुविधुतमे (१८५२ ) शकाब्देऽनन्तप्रियायामनन्तचतुर्दश्यां कृतानन्तार्चनोपासनस्य “को मम चिन्ताग्रहप्रस्तस्य इस्तावलम्बदानेनास्मात्समुद्धर्ता भविता ? 'अनन्तसंसारमहासमुद्रमनं समभ्युद्धर वासुदेव!। अनन्तरूपे विनियोजयस्व ह्यनन्तसूत्राय नमो नमस्ते ।।' इत्यनन्तभक्तैरनन्तस्तवैः स्तुतोपासितानन्तगुरो ' त्वमेवेदानी ममाप्यनन्तापत्समुद्धा गुरुः शरणं भव' इति प्रार्थयमानस्यार्धरात्रेऽसुप्तस्यापि मम मनसि श्रीमदनन्तानुग्रहतश्चिन्तापद्धनध्वान्तविध्वंसकोऽयं चिन्तामणिः प्रादुरभूघदहमेवोपनिषद्वाक्यकोशस्य सम्यक्प्रणयनं कुर्यां तर्हि मदीयमप्यारब्धकार्य सफलं भवेल्लोकसंग्रहश्वापीति । ततस्तदेवोत्थाय कृतानन्तानन्तप्रणामोऽहं मुद्रिताष्टोत्तरशतोपनिषद्रतामीशावास्योपनिषदमारभ्योपनिषदाक्यमहाकोशहेतोस्तद्वाक्यावलीलेखन विधातुमुद्यक्तः।
चतुःपञ्चोपनिषदां वाक्यलेखनानन्तरं लिखितेषु वाक्येष्वपशब्दितं गलितादि २ दृष्टा तरीकर्तुमनसा पितृपितामहादिसंग्रहीतग्रन्थेषु विचिन्वता मयाऽतिजीर्ण हस्तलिखितं भ्रष्टाक्षरमष्टोत्तातोपनिषद्भिन्नमुपनिषडयं समुपलब्धम् । तदवलोक्य 'एतदतिरिक्ता अन्या अप्युपनिषदोऽत्र मुम्बापुरस्थवृह पुस्तकालये. पन्यत्र च स्युः । इत्याशाङ्कुरो मद्धदाकाशेऽङ्कुरितः। परन्तु तल्लाभः प्रयत्नापेक्षः, प्रयत्नरत शक्यवसरद्रव्यापेक्षः, तद्धीनेनापि यथाशक्ति शनैः शनैः प्रयतितं मया । 'प्रसादचिह्नानि पुरःफलानि ' ( र. पं. २।२२ ) इति श्रीमन्महाकविकुलगुरोः कालिदासस्योक्तिस्तत्प्रसङ्गानुसारेण सूपयुक्तव, तथापि प्रयत्नचिह्नानि पुर:फलानि' इत्यपि केनचित्कविवरेण यत्रकुत्रचिदुक्तं स्याचेत्तदपि युक्ततरमेवेत्यहं मन्ये, मत्कृतप्रयत्नामृतधारासिञ्चनेन मदाशांकुरस्य महावृक्षीभूतत्वात् । तासामत्यन्तायासलब्धानामुपनिषदां परिसल्यानं विंशोत्तरशतद्वयात्मकमभूद्यासामयमुपनिषद्वाक्यमहाकोशः समजनि, तत्प्रेक्षासमकालमेव प्रेक्षावतां विद्ववराणामामोदातिभूमिमारोहेदेवासंशयम् । तद्गतं पुरुषसूक्तं ऋग्यजुरादिवेदान्तर्गतमप्युपनिपदेवेति निर्विवाद निश्चितं मत्वा तद्वाक्यैरयं कोशः समलङ्कतोऽस्माभिः “ पुरा मत्पुत्र ! पुरुषसूक्तोपनिषद्रहस्यप्रकारं निरतिशयाकारावलंविना विराट् पुरुषेणोपदिष्टं रहस्य ते विविच्योच्यते " इति नारदपरिव्राजकोपनिषदि ( उप. २) ब्राह्मण नारदायोक्तत्वात् । तथैव "त्रिसुपर्णोनिषदः पठनात् पंक्तिपावनः... त्रिसुपर्णश्रुतियुषा निष्कृती भिदले ना " इति द्वितीयबिल्वोपनिषदि दृष्टत्वात्तद्वाक्थैरप्ययं विभूपित इति ज्ञातव्यं विचक्षणः । अस्मत्सङ्कलितबृहदुपनिषासंग्रहे स श्रीसूक्त एत मालोचयतामालोचनगते भविष्यत एवेति ।
अत्र केचिद्वदन्ति-उपनिषदस्तु दशैव त्रयोदश वा, या अबोधशब्दसुबोधाय श्रीमच्छङ्कराचार्यः प्रायशः शब्दशो व्याख्याताः, यदीतरास्तत्कालीना भवेयुस्तहि ता अपि कथं न तद्याख्याविभूपिता दृग्गोचरतामायान्ति?' इति । तदसत्। श्रीमच्छङ्करानन्द-नारायण रामतीर्थादि-यतिवरैश्चत्वारिंशदधिकानामथर्वशिखाशुपनिषदां कृतानि व्याख्यानानि दृश्यन्ते । तत्र श्रीमद्यतिवर-नारायणस्वामिपादस्तु प्रत्युपनिषद्व्याख्यानस्यादावन्ते च 'नारायणेन रचिता श्रुतिमात्रोपजीविना' इत्यनेन पद्येन स्वीया चारकृतयः श्रुतिपराः समर्थिताश्च दृश्यन्ते । अन ईशावास्यादित्रयोदशोपनिषदामिव तदितरासां श्रुतिमयत्वसिद्धेदर्शनात् ।। ॥ केचिद्वैयाकरणाचार्या नैयायिकादयश्च लिखित. कतिपयोपनिषद्गतमपशब्दितं ह्रस्वदीर्घादिकं च लेखकप्रमादोद्भूतं स्यादिति जानन्तोऽपि नाहीकुर्वन्ति तत्समीक, कथयन्ति च यथादृष्ट श्रुतमेव मुद्रणीयं, न वयं तत्र हस्तप्रक्षेपं कर्तुं शक्नुम इति । तथापि मथा लेखकप्रमादोद्भूतो हस्तदोषोऽयमिति निश्चित्यादिमान्तिमसम्बन्धमनतिक्रम्य तद्गतामशुद्धिप्रचुरतां यथामति दूरीकृत्य तद्वाक्यान्यत्र समावेशितानि । आस्तां तावत् , प्रकृतमनुसरामः। __ अत्रोल्लिखितानामुपनिषदां प्राचीनार्वाचीनत्वं, तद्व्याख्यातणां परिचयः, उपनिषद्गतास्फुटशब्दार्थपरिज्ञानं, भनेकार्थात्मादिशब्दा यत्र यत्रोपयुक्त वेनोपनिषत्सु दृग्गोचरा भवन्ति तेषां स्थलनिर्देशः, उपनिषदुपलब्यिस्थानादि चैतद्विषयाणामत्रोल्लेखनमावश्यकमपि तद्यथावसरं यथामत्यस्योत्तरार्धे विद्वदग्रेसगणामये निधापयिष्यामः, उत्तरार्धस्याप्यविलम्बिततया मुद्रणावश्यकत्वात् । बृहदुपनिषत्संग्रहेण साकमचिरादेव तत्सर्व प्रकाशीभविष्यत्येव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 380