Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 16
________________ (१४) आदिमपाठयविषयाः। एतदुपनिषत्कोशोपयुक्तताजिज्ञासुभिः संस्कृतसारस्वतोपासकैः पण्डितवरैः शास्त्रि-पौराणिक-प्रवचनकादिभिश्च प्रथमं ज्ञातृशेयज्ञानात्मानात्मात्मीय-चिञ्चितचिन्तनीय-ध्यानध्येयव्यान-वमहमादिशब्दागम्भावाक्यानि शुद्धसत्वान्तःकरणेन प्रविचार्यास्योपयोगिता निर्धार्या । १-अत्र सर्वाणि वाक्यान्यकारादिवर्णक्रमेणैव लिखितानि; किन्तु ' ओङ्कारं प्रथमं कृत्वा ततो ब्रह्म प्रवर्तयेत् । भन्यथा विपरीतं तद्ब्रह्म स्यानात्र संशयः (प्रयोगपारिजाते यमः) इति धर्मशास्त्रानुशासनात् , श्रुत्यध्ययनस्य सर्वत्रोकार पूर्वकत्वान् , उपनिषदामपि श्रुतिविशेषत्वाच्च प्रणवादीनि वाक्यानि प्रथमं निवेश्य ततोऽकारादिक्रम माहतः। २-(?) ईदृक् चिढ़ादिमद्वाक्यं जेकब ' महोदयकृतोपनिषच्छब्दकोशादुपात्तम् । एवंविधानि यानि च 'घ' वर्गादिवाक्यपर्यन्तमेव संगृहीतानि | ३- +इति चिह्न प्रकृतस्य वाक्यस्यान्यत्रापि निर्दिश्य. मानस्थलेऽवस्थानसूचकम् । ४- एतचिह्नमुपात्तवाक्यस्य तस्यामेवोपनिषदि निर्दिष्टस्थानेष्वानेडनबोधकम् । ५ -...इदं विस्तारभयात् त्यक्तानां शब्दानां सूचनम् । ६-अत्र कचित् पदच्छेदः पतयायतिपरिजिहीर्षया न विहितः । ७-दूरान्वयवन्ति द्राधिष्ठानि च वाक्यानि- यथाऽऽचार्यैरुदाहियन्ते तथा- द्विधा त्रिधा वा कृत्वाऽत्र निवेशितानि । सममाण्यपि च तानि तत्तदादिवर्णानुसारेण सहीतान्येवेति न कैश्वनात्र विप्रतिपत्तव्यम् । ८-वाक्यारम्भप्रधानपदाधवर्णमरुनुध्यैव तनिवेशनं विधाय, तदारम्भगतानि मथ-अत:-खलु' प्रभृतीनि पदानि कुत्रचित् ( ईहक चिह्नान्तरे लिखितानि । ९-अत्र निर्दिष्टाः खण्डाध्यायाद्याश्व प्रकाश्य. मानं बृहदपनिषत्संग्रहमनुसरन्ति । १०-उपनिषदां नामादिसकेताच सुव्यक्तत्वात कोशानुशीलनावसर एवं बुध्येरन् । ११ मुद्रितामुद्रितोपनिषत्सु कियन्त्यो निरङ्का मपि सन्ति ता यथावसरं यथामति च साङ्काः कृत्वव तत्तदुपनिषद्वाक्यमत्र लिखितम, यतस्तद्वाक्योपलब्धिः सुकरा स्यात्तथा यतितमिति वाचकदक्पथं यास्यत्येव । उपनिषद्वाक्यकोशस्यास्य प्रणयनं केन प्रकारेण कथं जातं तदादावेव निर्दिष्टम । तत्कार्गसमारम्भे प्रसिद्धा. प्रसिद्धा (मुद्रितामुद्रिताः) उपनिषन्मूलभाष्यादिग्रन्था इतस्ततो य उपलब्धास्ते सर्वेतपन्धीयानामेव । ततोऽस्या खिलसाम्प्रदायिनामप्युपयुक्ततासिद्धिं चिकीर्षुणा मया तत्तत्साम्प्रदाय्युपनिषदंथा बहुत्रान्वेषितास्तदा केवलं मावापरपर्यायिद्वैतपन्धीयाः सभाष्येशावास्यादयो दशोपनिषदः समासादिताः। तदन्तर्गता: पाठभेदास्तन्मूलत एवात्र सङ्कलिताः, माध्वभाष्यम्य गद्यपद्यात्मकत्वात् ; पद्यात्मके भाष्ये पाठान्तरव्याकृतेरसंभवाच । विशिष्टाद्वैतपन्थीयास्ता: सभाष्या: कुत्रचिन्मुद्रिता इति केवलं शुश्रुमः । शुद्धाद्वतीयानां पुष्टिमार्गीयाणां तु दशोपनिषापाठान्तराणि सन्तीति किंवदन्त्याकर्ण्यते, कुत्रचिदृष्टान्यपि मया तद्न्थेषु, परंतु तदाप्तिः सुदुर्लभैव । तथापि यदि तानि मद्भागधेयवशाद्धस्तगतानि भवेयुः, यथोचितस्थलदानेन चात्र विभूषितानि भवेयुस्तर्हि कृतार्थो भवेयम् । ___ अन्ततश्च “यैः सङ्कलितसकलसकलविद्यैर्विद्याभिलाषिभिविद्याधनदानशौण्डैः श्रीमत्फत्तेसिंहसुतैः प्रतापसिंहमहागजैराजर्जरितस्य दशैकादशहायनैः कृताखण्डितायासस्य कल्पवृक्षेणेव स्वच्छायाश्रितस्य तवेप्सिततमं पूरयित्वा त्वत्प्रणीत उपनिषद्वाक्यमहाकोशोऽङ्गीकृतः, तेषां कीर्तिकीर्तने सगुणगणधन्यवाददाने च कथं त्वं दशदिवप्रसारिततद्यशोभास्करकरैश्चकितचित्तश्चलद्धस्तो जरठः समर्थो भवितुमिच्छसि" इति मम मानसं मां पदिशति च मूलसिञ्चनेन वृक्षाग्रं यथोहसति सफलीभवति च तथा त्वमपि यः साधनभूतैमहाराजः प्रसादिनस्ताञ्छरणीभव ' इति । अतस्तानेव सौजन्यशालिनः परोपकतिपरांस्तत्तदधिकाराधिकृतान् धन्यवादानि ग. रा. शं. न. पगारोपाभिधानान , 'डॉ. लेले' इत्युपाख्यान डॉ. भट्टाचार्यान् , प्रो. श्री. स. 'भावे' इत्युपाहान, वि. पा. 'नेने ' इत्याख्यांचाहं तत्कृतोपकारभारेण नम्रीभूतः सादरं सप्रेम च संस्तूय निवेदयाभि तत्तदुपकारजातातिमहत्यनुकम्श नहि शक्या कदापि विस्मतमित्यलमतिपल्लवितेन । प्राज्ञपादपांमुःसाधले इत्युपाख्यो शंभुसूनुर्गजाननः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 380