Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 14
________________ अनभिज्ञलिखिाग्रन्धकसुलभैर्दोषविशेषेराक्रान्ता अभूवन् । ताश्चात्रभवता शास्त्रिप्रवीरेण सूक्ष्मेक्षिकया संशोध्य यथोचित्तं संविभज्य, तच्छुद्धपाठानुन्नीय, यावद्भद्धिबलं पूर्वोदितं दोषजालमपनीय, तथा संस्कृता यथा मुद्रणयन्त्राधिरोहणं प्रतीक्षमाणास्तिष्ठन्ति । अयं च तत्रत्यानां सर्वेषामेव वाक्यानामकारादिवर्णक्रमेण विहितः कोशस्तद्गुणपरिमलवाहः पृषदश्व इव तत्रभवतः सहृदयानुपतिष्ठत इति कथं वायं महात्मा शाखिशिरोमणिः स्वपित्रुद्धरणमात्रार्थमधिवसुधं समानीतसकललोकैकपावनसुरसरित्सलिलस्य नानुकरोतितरां भगीरथस्य ? अथैवं सरस्वतीनिसर्गमात्सर्यशालिन्या लक्ष्म्या कदाचिदकटाक्षितेन, जठरपिठरपूरणाय व्यवसायान्तरं श्रितवता, स्वयशोराशिविशदपलिताकान्तशिरसा, यस्यां जाग्रति भूतानि तस्यामिव या निशा सर्वभूतानां तस्यामपि जाग्रता, शास्त्रिमहाशयेन भूयस: क्लेशाननुभूय निर्माय निर्मायमुपट्टतमिममुपनिषद्वादंगकुसुमकोशं स्वकरकिसलयैः स्वीकृत्याश्वेव सफलीकरिष्यन्त्येतस्य परिश्रमान् कोविदकल्पदुमा इत्याशास्महे । ये चात्र केचिद्दोषाः सम्भवेयुस्ते कर्तुरसहायतां च जराशिथिलतां च माधनसामग्रीविकलतां च तथाऽस्य "कर्मणोऽपि विशालतां च विषमतां च मानुषमनीषाया अल्पविषयतां च समालोच्य मर्षणीयाः करुणार्णवैर्लब्ध. वर्णवरेण्यैरिति तान साअलिबन्धमभ्यर्थयामः । अन्ततश्च वयसेव विद्यया तयेव नय विनयाभ्यां ताभ्यामिव गुणैश्च गरिष्ठमपि सौजन्यातिशयेन सुहृदायमानमीदृशानेककर्मसु व्यापृतं श्रीमन्तं शम्भुसूनुं गजाननशास्त्रिगमनामयेन द्राधीयसायुषा यशसा श्रिया च समेधयितुं भगवन्तमगजानननलिनभास्करं महेश्वरं सम्प्राय तेन सपोवाविश्विकीर्षितं वृहदुपनिषत्संग्रहं' प्रतीक्षमाणा एतावत्येव तिष्ठासामः । 'दोपैर्द्विपन्तश्च गुणैर्महान्तस्तुष्यन्तु सन्तः सुखमस्मदीयैः । अन्तयेषामपि सन्तमेषां जानीमहे प्रीतमनन्तमेकम् ॥' महाशालिक्षेत्रम् दीर्घदर्शिनामाश्रवःशके १८६२ वटपूर्णिमा धूपकरोपाहोऽनन्तयज्ञेश्वरशर्मा । न्यूनातिरिक्तं यत्किञ्चित् । यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु । यस्मान्न ऋते किश्चन को क्रियते तन्मे मनः शिवसङ्कल्पमस्तु । अनन्तकोटिब्रह्माण्डनायकस्यानन्तभक्तजनाज्ञानान्धतमसविध्वंसकरस्यानन्तार्तातिहरस्य सच्चिदानन्दमयस्यानन्तासनस्य भगवतः श्रीमदनन्तस्य कालवलेशात्स्वान्तःस्फुरितं तत्प्रसादभूतं श्रुतिमनोनयनाहादकर कमनीयकमलकोशमिवेममुपनिषद्वाक्यमहाकोशं विद्वद्वरकरकमलेपूपहारीकर्तु मम मनोभास्करोऽद्यानन्तानन्दोदयाचलं समुदितस्तत्प्रमोदसन्दोहावहमिति को न मन्येस ? श्रीमद्विद्वदप्रेसरैः परोपकृतिमद्धयधूपकरेत्युपाख्यैरनन्तशास्त्रिभिः स्वोद्यमभारं दूरतोऽपसार्यास्योपनिषद्वाक्यमहाकोशस्य प्रस्तावलेखनेनोपकृतोऽहं प्रभाकरप्रभया खद्योत इव लेखनासमर्थोऽपि तदनुज्ञया तच्छन्दरेव किञ्चिल्लेखनधाष्टर्य कर्तुमुगुक्तः स्वोद्देश्यादि स्फुटीकर्तुम् , तत्क्षमापयितुमर्हन्ति ते क्षमाशीलाः । उपनिषद्वाक्यमहाकोशस्य प्रादुर्भावः परिचयश्च । ना वा दश वर्षाणि व्यतीतानि भवेयुस्तत्प्रागेव 'गुजराती' मुद्रणालयाधिपतिभिर्मामाहयोक्तं 'शाकुरभाष्यायेकादशटीकोपेता श्रीमद्भगवद्गीता मुद्यतेऽस्माभिः । परं च तद्गाष्य-व्याख्यादि-प्रणेतभिस्तत्र तत्र स्वस्वमतसमर्थनपराणि वेदवेदाङ्ग श्रुतिस्मृतिपुराणेतिहासादिभ्यो यानि वाक्यानि समुश्तानि भवेयुस्तेषां मूलस्थलाकृनिवेशनेन तत्तदादर्शभूतप्रत्यन्तरादिभ्योऽशुद्धिनिरसनपूर्वकं विशेषाविशेषनिदर्शनेन च परिच्छेद सास्वल्पविरामचिह्नध तां विभूष्य सा मुद्रणीयेत्यस्माकं मनस्युत्कटा मनीषा समुद्भूता सां सफलीक महथ' इति । तथे युक्त्या नकर्तुमुगुक्तोऽहं श्रीमद्भगवद्गीतायास्तत्तट्टीकाकारैस्तत्र तत्र वेदादिग्रन्थेभ्यः समुद्भुत. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 380