Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
सादयेन तच्छब्दत्वोपपत्तेः, 'मायुबै घृतम्' इत्यादिवत् । तस्मात् विद्यायां मुख्यया वृत्त्योपनिषच्छब्दो वर्तते, प्रन्थे तु भक्त्या इति (कठभा.)। वैत्तिरीयोपनिषदीपिकायां सायणाचार्या अपि “अत्र ह्युपनिषच्छब्दो प्रावियेकगोचरः। तच्छब्दावयवार्थस्य विद्यायामेव सम्भवात् ॥ उपोपसर्गः सामीप्ये तत्पतीचि समाप्यते । सामीप्यात्तारतम्यस्य विश्रान्तः स्वात्मनीक्षणात् ॥ त्रिविधः सविधात्वों विद्यायां सम्भविष्यति । श्रीमत्सुरेश्वराचार्यविस्पष्टमिदमीरितम् ।। उपनीयेममात्मानं प्रयापास्तद्वयं स्वतः । निहन्त्यविद्या तज्जं च तदुपनिषद्भवेत्॥ निहत्यानर्थमूलां स्वाविद्यां प्रत्यक्तया परम् । गमयत्यस्तसम्भेदमतो वोपनिषद्भवेत् । प्रवृत्तिहेतूनिःशेषांस्तन्मूलोबछेदकत्वतः । यतोऽवसादयेद्विधा तस्मादुपनिषन्मता " इति ॥ ' यथोक्तविद्याहेतुत्वानन्थोऽपि तदभेदतः । भवेदुपनिषनामा लागलं जीवनं यथा ॥' इति । ताश्चैता उपनिषदो गीर्वाणसारस्वतसरस्वति महार्घा मणय वापरिमिता एव विद्योतन्ते । परमिदानी बहूनां श्रुतिशाखानामुच्छिन्नत्वात् ; विद्यमानानामप्यङ्गुलीमेयानामाशिरोऽन्तर्षायमानत्वात् , मन्यैश्च तैस्तैः कलिकालमात्रसुलभैर्वेदोच्छेदकरैरुपप्लवैविप्लुतत्वाचादरणीयतरा अपि, अनादिनिधनत्वेन प्रसिद्धा अपि, प्रायो दुष्प्रापदर्शना एवैता वासय्यो भगवतस्तनवः ।
यद्यप्यद्यत्वे कचिदष्टाविंशतिः, कुहस्वित् द्वात्रिंशत् , कचनैकसप्ततिः, अन्यत्राष्टोत्तरं शतम् , इत्याद्यनेकश्रोपनिषदः प्रकाशिता दृश्यन्ते; तथापि ताः प्रायशोऽशुद्धिवाहुल्यासंविभक्तत्वासम्पूर्णत्वादिदुरन्तदोषप्रस्ततया न मनीषिणां मनोरथान् पूरयितुं पारयन्ति ।
न च तावता सर्वासां संग्रहोऽपि भवति, तत्रानुपलभ्यमानानां भूयसां वचसा प्रन्थकृद्भिरुदाहृतत्वेन तदा धिकोपनिषत्सवानुमानात् । दृश्यन्ते च वैदेशिकेन 'फारकर ' नानाऽनेकप्रन्थपर्यालोचनादिना ' रिलिजिअस लिटरेचर ऑफ इंडिया' इत्यत्र प्रकाशितायां सूच्यां त्रयोविंशत्यधिकशतसंख्यान्युपनिषन्नामानि । उपलभ्यन्ते च कचित् कचित् व्यतिरिक्तान्यपि पुस्तकानीत्यावश्यकस्तत्संग्रहे प्रयत्नः ।
किच प्रकाशितानामप्यासामिदानीमध्ययनाभावेन तदसम्भवेन चाभीष्टवाक्यमत्रादीनां स्थानाभानदोस्थ्यं तस्वस्थमेव । तेन अतर्कसाध्याध्यात्मविद्याविषयान् निबन्धान् श्रुत्येकोपष्टम्मानि शारीरादिभाष्याणि, भामतीश्रुतप्रकाशिकादिव्याख्याः, अन्यांश्चैवंविधान प्रबन्धानधीयानाः, द्वैताद्वैतादिदार्शनिकग्रन्थांस्तुलनयाऽभ्यस्यन्तः, विशेषतस्वादशग्रन्थानां संशोधकाश्च तत्रोदाहृतोपनिषद्वाक्यसन्दर्भशुद्धिवञ्चितास्वत्वार्थावधारणे कियत् क्लिनन्तीति तथाविधा एव बुधा बुध्येरन् । ईदृश्युपनिषदां विषमावस्यैव केषांचन दुर्दुरुढानां परमाप्ततया प्रतीते. रप्याचार्यपादादिभिरुवाहृतेषु वाक्येष्वमूलत्वारोपणे, अपरेषां साहसिकशिरोमणीनां स्वकपोलकल्पितवचसामपि श्रुतिस्वेन जल्पने चावसरं वितरतीति सर्वेषामेवास्तिकानामत्यावश्यकं तरीकरणम् । न च तत्र यावदुपलभ्यमानानामशेषाणामप्युपनिषदां संग्रह-संविभाग-संशोधनपूर्वकं प्रकाशनं; तदन्तर्गतनिखिलवाक्यानां वर्णानुक्रमानुसारिसूचीनिर्माणं चान्तराऽपरः कोऽप्युपाय इति सर्वसम्प्रतिपन्नम् । किंतु ' वक्तुं सुकरमेतत्, कर्तु दुष्करम् । इति पश्यन्त अद्ययावत केऽपि लब्धवर्णमणयोऽस्मिन् कर्मणि प्रावर्तिषत, परमिदानी-मन्यामहे परिणाममुपेयुषां पण्डितानां पुण्यपुखेन प्रेरितः-ता एता उपनिषदामोपनिषदानां चापद एकपद एवापाकर्तुं समनमसंख्यावताममेसरः श्रीमान् ' शम्भुसूनुर्गजाननशास्त्री साधले' महाभागः । व्यतानीच नातिचिरादिव भगवतः श्रुतिरक्षादीक्षितस्य क्षीरसागरसुताजानेरनुकम्पामात्रसहायः श्लाघनीयतमं बहदुपनिषत्संग्रहमिममुपनिषद्वाक्यमहाकोशं चेति चिरायाधमर्णमस्य सकलमपि कृति कुलं जानीमः । वयसा स्थविरतरस्याप्यध्यवसायवता मनसा यूनोऽतिशयानस्य, धनेन दुर्गताप्रगण्यस्याप्यनवद्यया विद्यया लक्ष्मणस्य प्रापच्चिकसुखवश्चितस्यापि सदा स्वानन्दनिर्भरस्यास्य शात्रिमहोदयस्यात्र प्रवृत्तिवृत्तान्तस्य परिचयः 'न्यूनातिरिकं यत्किञ्चित् ' इति निवेदनतोऽवगन्तव्यः।
एवमतिमहता यत्नेन सम्भृता अपि ता उपनिषदः काश्चिदतिजरत्तरमातृकतया करग्रहणमाप सोदुमक्षमः काश्चिदसंविभक्तवाक्यतयार्थावबोधनेऽसमर्थाः, काश्विदशुद्धजालजटिलतया पठनेऽप्यपर्याप्ताः, काश्चिञ्च तैस्तैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 380