Book Title: Updeshsapttika Navya Author(s): Kshemrajmuni, Jinendrasuri Publisher: Harshpushpamrut Jain Granthmala View full book textPage 9
________________ 1९ ॥ गाधाङ्कः विषया: ८ जिनाज्ञावहन - घोरोपसर्गसन-धर्ममार्गप्रकटतेन संसारसागरोत्तारः पृष्ठ ...७४ ...७५ अत्रार्थेऽर्जुनामिकष्टान्त: ( १० ) धर्ममार्ग प्रकाशनोपरि शिवभद्रश्रीयककथानकम् (११) ...८२ ९ असत्य भाषात्याग, भोगसुखेच्छात्यागः, पराशाया अभंग, एवं च धर्मकोत्यरवाप्तिः, ८९ असत्यभाषा परिहारे श्रीकालिकार्यकथा (१२) ९२ भोगपिपासोपरि द्विजसुतदृष्टान्तः (१३] परमनोरथपूरणे नरवाहनष्टान्त: ( १४ ) १० मिथ्यात्वमहान्धकारमयेऽस्मिन् जगति शुद्धमार्गगामिन एव श्लाध्या ... ९४ ९६ ९८ विषया: गाथाङ्कः ११ शुद्धमार्गाचरणोपरि जात्याश्वदृष्टान्तः सोपनय: (१५) संसारासारता एतदुपरि द्रमकदृष्टान्तो राजदृष्टान्तव ९९ १०३ (१६-१७) १०३ १०५ १०६ १३१ १२ जिनानस्य स्वर्गापवर्गसाधनत्वम् अत्रार्थे श्रीरत्नचन्द्रोदाहरणम् ( १८ ) १३ प्रमादपरिहारोपदेश अत्रार्थे मथुरामाचार्यकथानकम् (१९) १२२ १४ तपउपधानपूर्वं गुरुप्रणामपुरस्सरं सूत्रार्थ - पठनमनोरथः १५ षडावश्यककरणमनोरथः १२४ १२६ ॥९॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 486