Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 8
________________ उपदेश 120 विषयानुक्रमः फ्र पृष्ठ गायाङ्कः विषया: १ मङ्गलम् २ सर्वज्ञमत सेवन - शीलपालन - कूटकलङ्कादानं...५ सर्वज्ञमतश्लाघाधिकारः ...१ ...६ ...७ ...१२ ...२६ तदुपरि केसरिचौरकथा ( १ ) शीलोपरि रोहिणीचरितम् ( २ ) कूटकलकोपरि वृद्धायाः कथा ( ३ ) ३ परिच्छद्राप्रकाशनं, रौद्रकर्माकरणं क्षुद्रस्यापि मित्रवद्गणनम् परच्छिद्रान्वेषणे दत्तकथा ( ४ ) रौद्रकर्मोपरि उज्झितकुमारकथा ( ५ ) ...३२ क्षुद्रेऽपि मैत्रीभावप्रतिपत्तौ समरविजय ...२८ ...२९ गाथाङ्कः विषयाः कीर्तिचन्द्रकथा - [६] ४ रोगादिप्राः पूर्वमेव धर्माद्यमः कार्यः ५ रोगेण मनसोऽसमाधिः, तदभावे धर्म पृष्ठं ...४५ ...८६ वुध्ण्यभावः तस्माच्च दुःखनाशासंभव .८६ तदुपरि श्रीसनत्कुमारचरितम् ( 3 ) ६ विरक्तचित्तः सदा सुखी, तदभ्यस्तु तद्विपरीतः अतो नीरागमार्गे चित्तं धरत ...६३ तदुपरि जिन पालित जिन रक्षितदृष्टान्तः (८)...६३ ७ परिग्रहारंभस्यादत्तस्य च मेवनेऽपि प्रान्ते जिनधर्मानुष्ठाने भवभोधि पारगमनम् अत्रार्थे शशिशुग्दृष्टान्तः ( ९ ) ...७१ ...७२ सप्तनिका. 11211

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 486