Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 16
________________ 2 उपदेशप्रा. च वंशं पावितवन्तः ? कति वर्षाणि च दीक्षापर्यायं पालयित्वा के के देशसङ्घादिकं पादरजोवचनामृत- प्रस्तावना. स्तर्पितवन्तः ? इत्यायेतच्चरितजिज्ञासवोऽपि वयमतृप्ता एवाद्यापि । नव्यजीवपरमोपकारिणामेषां गुण-18 ॥२॥ कीर्तनेनापि प्रत्युपकर्तुमसमर्था वयं तत्कृतग्रन्थोपदेशश्रवणमननादिना फलेग्रहिणो नवेम चेदेतावत-18 । वात्मानमनृणं मन्येमहि । पूज्यानामेषां सिद्धान्तविषये कीदृग्ज्ञानमद्भुतमजूदिति तत्कृतिमवलोक्य विचि-| न्तयन्तो वयं न पारयामः पारं प्राप्तं, यतः सर्व औपदेशिकविषयाः सूत्रानुसारत एव विविधसूत्रसाक्षिपूर्वक संदृब्धा विलोक्यन्ते । रसालङ्कारवर्णनादेरजूमेरप्यस्याः कृतेर्वाचने उत्तरोत्तरमधिकाधिक आन-15 न्दोऽनुजूयत एव वाचकवर्गंधर्मरसिकैरिति सुस्पष्टं प्रतिजाति, यतः प्रत्युपदेशविषयमागमोक्तकथानकेन | संक्षिप्तेन सुघटितेन दृढीकरणाय काचिदचिन्त्यशक्तिनियोजिता ग्रन्थनियोक्तृभिः। । ग्रन्थेऽत्र चतुर्विंशतिस्तम्नात्मके प्रतिस्तम्नं प्रायेण पञ्चदशव्याख्यानोपेतत्वादेकव्याख्यानाधिक्यत्वाच्चैकषष्टयुत्तरं शतत्रयं व्याख्यानानां विद्यते, तेन प्रतिदिनमेकैकव्याख्याने व्याख्याते संवत्सरेणैष । ग्रन्थो व्याख्यायते व्याख्यातृनिर्मुनिवररित्याकूतं ग्रन्थकर्तृणामनुमीयते। प्रतिव्याख्यानं चैकशादिमूलश्लोकसंदर्नेणोपदेश्यं वस्तूपदिश्योपदेशसङ्ग्रहाख्यायां स्वोपझैतट्टीकायां तं तं विषयं सशास्त्रसादिकं वि-14 विच्य संक्षिप्तेन प्रायोभूलश्लोकोक्तेन कथानकेन स स विषयो दृढीकृतः । कथानकेष्वप्यन्यकविकृतैहिक181पारमार्थिकनीतिविषयकसुजाषितश्लोकाः प्रसङ्गोपयुक्तत्वेन प्रसञ्जिताः । प्रतिव्याख्यानान्ते च स्वकृत श्लोकेनाखिलव्याख्यानरहस्यप्रदर्शनपुरःसरं नव्यजीवानुद्दिश्योपदेशः कृतः। सर्वत्र स्वकृतौ गीर्वाणनापा ROCCCOCOCCOUGC JainEducation International 2010_051 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 520