Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा. काचिदपि शुधिर्विहिता । किं बहुना ? सर्वथा कर्तुः प्रयासगौरवं गीर्वाणजापाझपाठकवृन्दस्य ग्रन्थसा-18
प्रस्तावना. पनानुकूटयं च मनसि निधाय समपदपातया बुद्ध्या यथाक्ष्योपशमं शुधिविषये प्रयासः कृतः।
अस्मिन् ग्रन्थे मुख्यास्त्रयः खएमाः सन्ति–सम्यक्त्वखएको देशविरतिखएमः जिन्नचिन्नधर्मविषय-12 खिएमश्चेति । तत्र प्रश्रमखएमः प्रथमस्तम्नचतुष्टयरूपो, वितीयो पादेशस्तम्जपर्यन्तः, चतुर्विंशतितमस्त-18
म्नपर्यन्तश्च तृतीयः । त्रयोऽपि खएमाः सविस्तरतराः। तत्र प्रथमखएको गत एव प्रथमे विनागे। रिती8| योऽपि वितीयविनागपर्यन्ते संपूर्णे जातः । तत ऊर्ध्वमाग्रन्थसमाप्तेस्तृतीयचतुर्थविजागौ, तत्र | तृतीयविजागप्रस्तावना तत्रैव विजागे कृता।
अत्र च चतुर्थे विनागे प्राचीनविनागत्रयवत् चरमस्तम्नषट्कमेव सङ्ग्रहीतम् , एकनवतिर्व्याख्यानानि ? चैकसप्तत्युत्तरविशततमादारन्यैकषष्टयुत्तरनिशततमपर्यन्तम् । तृतीयविजागान्ते तृतीयदर्शनाचारो |दर्शित इति चतुर्थविनागस्यास्य प्रारम्नव्याख्याने (२७१ ) तुर्यो दर्शनाचारो दर्शितः। ततः शेषदर्शनाचारचतुष्कं व्याख्यानषट्वेन (५७२-५७५) प्ररूपितम् । ततोऽष्टौ चारित्राचारा व्याख्यानपञ्चके 2 ( २१०-२७२) प्रपञ्चिताः। ततश्चरमे व्याख्यानत्रिके (२०३-२०५ ) तपत्राचारत्रयं कश्रितम् ।
विंशतितमः स्तम्ज एकव्याख्यानेनोनः (२०६-२एए) सकसः शेषतपत्राचारनवकविषयः चरम च व्याख्यान (३००) वीर्याचारविचारकमिति । अत्र च प्रायश्चित्तनामा सप्तमस्तपत्राचारोऽष्टाशीत्य१प्रश्रमविनागत्रये सर्वविरतिखेमो लिखितः तत्प्रमाद एव.श्प्रश्रमविनागत्रये चतुर्दशस्तम्नपर्यन्त इति लिखितं तत्प्रमाद एव.18
कककककककककक
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 520