Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
Jain Education International 2010_05
एवास्य ग्रन्थस्य समग्रस्य गुर्जरजाषानुवादमुझणेन सर्वजनोपकारं कृतपूर्विणोऽपि वयमेतन्मूलग्रन्थ| मुप्रापणे सोत्साहाः संजाताः ।
यद्यप्यस्य ग्रन्थस्यान्यमुनिकृतटवास हितत्वादन्यस्माषा कुतोऽपि कारणादयुतरत्वान्मुप्रापणे चिरं शिथिलादराः स्थितवन्तो वयम्, तथाप्यस्याती वोपयुक्ततां जानाना गुणगुर्व्या विदुष्या लाजश्रीनायाः साध्व्याः प्रयास प्रेरणाच्यामुत्सा हितास्तद्दा पितेनैव राजनगर ( अमदावाद ) निवासिन्या आधारसंज्ञायाः श्राविकाया प्रव्यसाहाय्येनाग्रिमस्तम्नषङ्कमुद्रापणाय प्रेसकापी कार्य संसङ्घा स्त्रिणा जेठालाल शर्मणा प्रारंजितवन्तः, तदनन्तरं तत्प्रेसकापी विलोकने कृतदयानां दयासागराणां श्रीमदानन्दसागराह्नानां पन्यास (सूरि)पदालङ्कृतानामुपदेशेना खिलग्रन्थमुप्रापणे कृतनिश्चया जाताः । अत एव प्रथमभागमुद्रापणानन्तरं | द्वितीय विभागो रन्धनपुर निवासिश्रेष्ठिश्री व कोरदासात्मजयोर्हीींरालाल म पिलालयोई व्य साहाय्येन प्रकटितः, तदन्वयं तृतीयो विभागोऽपि प्रसारितः । क्रमेणान्तिमश्चतुर्थ विभागोऽपि धन्यानां जिज्ञासूनां हस्तकमलं जूपयिष्यत्यपेनैव कालेनेति ।
संस्कृतभाषादोषबाहुट्येऽस्मिन् ग्रन्थे सन्धिविजक्त्यादिदूषणानि निःशङ्कितं शोधितानि गद्यात्मके खेखे, दोषग्रस्ते पद्यात्मके च बन्दोऽनुवृत्त्या क्वचिदस्पदोषा एव शोधिताः क्वचिघन्यूनाधिक्यं कृतं,
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 512