________________
Jain Education International 2010_05
एवास्य ग्रन्थस्य समग्रस्य गुर्जरजाषानुवादमुझणेन सर्वजनोपकारं कृतपूर्विणोऽपि वयमेतन्मूलग्रन्थ| मुप्रापणे सोत्साहाः संजाताः ।
यद्यप्यस्य ग्रन्थस्यान्यमुनिकृतटवास हितत्वादन्यस्माषा कुतोऽपि कारणादयुतरत्वान्मुप्रापणे चिरं शिथिलादराः स्थितवन्तो वयम्, तथाप्यस्याती वोपयुक्ततां जानाना गुणगुर्व्या विदुष्या लाजश्रीनायाः साध्व्याः प्रयास प्रेरणाच्यामुत्सा हितास्तद्दा पितेनैव राजनगर ( अमदावाद ) निवासिन्या आधारसंज्ञायाः श्राविकाया प्रव्यसाहाय्येनाग्रिमस्तम्नषङ्कमुद्रापणाय प्रेसकापी कार्य संसङ्घा स्त्रिणा जेठालाल शर्मणा प्रारंजितवन्तः, तदनन्तरं तत्प्रेसकापी विलोकने कृतदयानां दयासागराणां श्रीमदानन्दसागराह्नानां पन्यास (सूरि)पदालङ्कृतानामुपदेशेना खिलग्रन्थमुप्रापणे कृतनिश्चया जाताः । अत एव प्रथमभागमुद्रापणानन्तरं | द्वितीय विभागो रन्धनपुर निवासिश्रेष्ठिश्री व कोरदासात्मजयोर्हीींरालाल म पिलालयोई व्य साहाय्येन प्रकटितः, तदन्वयं तृतीयो विभागोऽपि प्रसारितः । क्रमेणान्तिमश्चतुर्थ विभागोऽपि धन्यानां जिज्ञासूनां हस्तकमलं जूपयिष्यत्यपेनैव कालेनेति ।
संस्कृतभाषादोषबाहुट्येऽस्मिन् ग्रन्थे सन्धिविजक्त्यादिदूषणानि निःशङ्कितं शोधितानि गद्यात्मके खेखे, दोषग्रस्ते पद्यात्मके च बन्दोऽनुवृत्त्या क्वचिदस्पदोषा एव शोधिताः क्वचिघन्यूनाधिक्यं कृतं,
For Private & Personal Use Only
www.jainelibrary.org