________________
उपदेशप्रा.
CAR SA
क्वचिल्लोकोक्तनावार्थानुसारेण पादोऽपि परावर्तितः, क्वचिन्मूखकारपागे दोषयुक्त एव लिखित्वाऽन्यो प्रस्तावना. निर्दोषः पाठः पाठान्तररूपेणैव जिन्नो लिखितः, क्वचिच्च दोषासत्तोऽपि यथातथमेव लिखितो न काचिदपि शुझिर्विहिता । किं बहुना ! सर्वथा कर्तुः प्रयासगौरवं गीर्वाणजापाझपाठकवृन्दस्य ग्रन्थला-2 पनानुकूट्यं च मनसि निधाय समपक्षपातया बुद्ध्या यथायोपशमं शुधिविषये प्रयासः कृतः।।
अस्मिन् ग्रन्थे मुख्यास्त्रयः खएमाः सन्ति–सम्यक्त्वखएको, देशविरतिखएमः सर्वविरतिखएमश्चेति । तत्र प्रश्रमखएमः प्रथमस्तम्लचतुष्टयरूपो पितीयश्चतुर्दशस्तम्नपर्यन्तश्चतुर्विंशतितमस्तम्लपर्यन्तश्च तृतीयः। त्रयोऽपि खएमाः सविस्तरतराः । तत्र प्रश्रमखएको गत एव प्रथमे विनागे, दितीयश्च गतप्राय एव वितीयविज्ञागे, नवरं तृतीयेऽस्मिन् विनागे त्रयोदशचतुर्दशस्तम्नतिकपर्यन्तेऽयं पितीयः खएमः समाप्तः।
तत ऊर्ध्वमाग्रन्थसमाप्तेस्तृतीयखएमः। PI अत्र तृतीये विजागे प्राचीनविनागपयवत् स्तम्लषट्वमेव संगृहीतम्, नवतिर्व्याख्यानानि चैका
शीत्युत्तरशततमादारन्य सप्तत्युत्तरविशततमपर्यन्तम् । विजागधये सम्यक्त्वं व्रतानि च संपूर्णतया | कथितानि, श्रधुना सम्यक्त्वव्रतयुक्तः श्राशो जिनपूजायात्रादिधर्मकृत्यकरणतत्परो भवतीति संबन्ध । दर्शयित्वा विविधधर्मकृत्यान्युपदिदिक्षुम्रन्थकर्ता ग्रन्थमध्यत्वान्मध्यमङ्गलं कृत्वा जिनलक्तिकरणमुपदि-1
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org