SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ देशादावेकाशीत्युत्तरशततमे व्याख्याने । ततो व्याख्यानधये (१७२-१७३) तीर्थयात्रोपदिष्टा । ततोऽनन्तरव्याख्याने (१८४) निर्दिष्टः स्नानविधिः, तदनन्तरे च (१८५) पुष्पपूजाविधिः सावधानतया ज्ञातव्योऽस्ति । ततो व्याख्यानध्ये (१८६-१७) जिनचैत्यजिनप्रतिमाविधिः कथितः । तदनन्तरव्याख्याने (१८७) देवतोद्देशेन कृतायां हिंसायां महत्पापं प्रतिपादितं, तत्र कश्रितं यशो-| धरचरितं मानसिकहिंसाकरणेनाप्यनर्थप्रदर्शकं विस्तारेण । ततो व्याख्यानध्यं ( १८५-१९० ) मूर्ति पूजासिधितत्पूजाविधिनिरूपकमस्ति । तदनन्तरव्याख्याने (१५१ ) 'अविधिकरणादकरणं वरम्' इतिमन्तारो निरस्ताः । ततो व्याख्यानघयं (१९५-१९३) देवव्यसंबन्धि । ततः (१९४) व्याख्याने | सावधचैत्यमतनिरासः । ततः (१९५) व्याख्याने नमस्कारगणनविधिरुक्तः । चतुर्दशे स्तम्ने प्रश्रमव्याख्यानदशकं तीर्थकरपञ्चकट्याणकविषय, तत्रापि ( १९६) व्याख्याने । || विंशतिः स्थानकानि (२०३) व्याख्याने च सर्वजीवानां कथमाश्रवा लगन्तीति प्रतिपादितम् । ततो | व्याख्यानचतुष्के (२०६-२०५) कालस्वरूपं सविस्तर वर्णयित्वा चरमे व्याख्याने (१०) दीपो-11 में सवर्णनं कृतमस्ति । Jain Education International 200 VI For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy