________________
उपदेशप्रा.
॥ ४ ॥
Jain Education International 2010
पञ्चदशे स्तने याद ज्योत्कारस्वरूपमुक्त्वा तदनु पूजा – ज्ञानाजयदान - दानधर्म – पात्रदा - नाद्यनेक विषयोपरि व्याख्यानानि कृतानि सन्ति, तत्सर्वमनुक्रमणिकातो ज्ञेयम्, पुनरुक्तदोषजयेनात्र न लिख्यते ।
तदनन्तरस्तम्नत्रयेऽपि भिन्नभिन्नधर्मविषयाः प्रदर्शितास्तेऽपि अनुक्रमणिकात एव सुबोध्याः इति नात्र प्रपंच्यन्ते । केवलं धर्मजिज्ञासवः प्रार्थ्यन्ते साद्यन्तग्रन्थवाचने ।
विनाऽस्मि शुद्धिविषये कृतेऽपि प्रयले स्याच्चेत् स्खलनं मतिमान्द्यात् दृष्टिदोषाघा तत्काम्यन्तु सहृदयाः, बोधयन्तु च प्रमादस्थानानि कृपया, येन जूयस्तविषये सावधाना जवेमेति प्रार्थना ॥
संवत् १९७७
फागुन कृष्ण पञ्चमी
}
For Private & Personal Use Only
श्री जैनधर्मप्रसारकसमा.
भावनगर.
प्रस्तावना.
॥४॥
www.jainelibrary.org