SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ४ ॥ Jain Education International 2010 पञ्चदशे स्तने याद ज्योत्कारस्वरूपमुक्त्वा तदनु पूजा – ज्ञानाजयदान - दानधर्म – पात्रदा - नाद्यनेक विषयोपरि व्याख्यानानि कृतानि सन्ति, तत्सर्वमनुक्रमणिकातो ज्ञेयम्, पुनरुक्तदोषजयेनात्र न लिख्यते । तदनन्तरस्तम्नत्रयेऽपि भिन्नभिन्नधर्मविषयाः प्रदर्शितास्तेऽपि अनुक्रमणिकात एव सुबोध्याः इति नात्र प्रपंच्यन्ते । केवलं धर्मजिज्ञासवः प्रार्थ्यन्ते साद्यन्तग्रन्थवाचने । विनाऽस्मि शुद्धिविषये कृतेऽपि प्रयले स्याच्चेत् स्खलनं मतिमान्द्यात् दृष्टिदोषाघा तत्काम्यन्तु सहृदयाः, बोधयन्तु च प्रमादस्थानानि कृपया, येन जूयस्तविषये सावधाना जवेमेति प्रार्थना ॥ संवत् १९७७ फागुन कृष्ण पञ्चमी } For Private & Personal Use Only श्री जैनधर्मप्रसारकसमा. भावनगर. प्रस्तावना. ॥४॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy