________________
उपदेशप्रा. नमनृणं मन्येमहि । पूज्यानामेषां सिद्धान्तविषये कोहग्ज्ञानमद्भुतमजूदिति तत्कृतिमवलोक्य विचिन्त- प्रस्तावना.
4 यन्तो वयं न पारयामः पारं प्राप्तुं, यतः सर्व औपदेशिकविषयाः सूत्रानुसारत एव विविधसूत्रसाक्षि-10 पूर्वकं संदृब्धा विलोक्यन्ते। रसालङ्कारवर्णनादेरजूमेरप्यस्याः कृतेर्वाचने उत्तरोत्तरमधिकाधिक आनन्दो-12 नयत एव वाचकवर्गधर्मरसिकैरिति सुस्पष्टं प्रतिजाति, यतः प्रत्युपदेशविषयमागमोक्तकथानकेन संहि-15 सेन सुघटितेन दृढीकरणाय काचिदचिन्त्यशक्तिर्नियोजिता ग्रन्थनियोक्तृभिः।
ग्रन्थेऽत्र प्रतिस्तम्नं प्रायेण पञ्चदशव्याख्यानोपेतत्वादेकव्याख्यानाधिक्यत्वाच्चैकषष्ट्युत्तरं शतत्रयं 8 व्याख्यानानां विद्यते, तेन प्रतिदिनमेकैकव्याख्याने व्याख्याते संवत्सरेणैष ग्रन्थो व्याख्यायते व्याख्या-1 | तनिर्मुनिवरैरित्याकूतं ग्रन्थकर्तृणामनुमीयते । प्रतिव्याख्यानं चैकघादिमूलश्लोकसंदर्नेणोपदेश्यं वस्तू-१
पदिश्य उपदेशसङ्ग्रहाख्यायां स्वोपइतट्टीकायां तं तं विषयं सशास्त्रसाक्षिकं विविच्य संहितेन प्रायो 5 मूवश्लोकोक्तेन कथानकेन स स विषयो दृढीकृतः । कथानकेष्वप्यन्यकविकृतैहिकपारमार्थिकनीतिविष-8
यकसुजाषितश्लोकाः प्रसङ्गोपयुक्तत्वेन प्रसञ्जिताः । प्रतिव्याख्यानान्ते च स्वकृतश्लोकेनाखिलव्या-18 ख्यानरहस्यप्रदर्शनपुरस्सरं जव्यजीवानुद्दिश्योपदेशः कृतः । सर्वत्र स्वकृतौ गीर्वाणनापा जापिता सरखा, येन सामान्यसंस्कृतज्ञानवान् सर्वः कोऽपि पठनपाउने स्वरूपप्रयासेनैव समर्थो जवति । श्रत
RRCIRCULARGESEARSA
Jain Education International 2010
DI
For Private & Personal use only
www.jainelibrary.org