________________
प्रस्तावना।
| सर्वविरतिसुधारश्मिसुधारसखोलुपाश्चतुरचकोराश्चरीकुर्वन्तु चेतसीदम्-इह हि सकलधर्मचक्र-12
वाहतमततत्त्वनिरूपणप्रवणाः श्रीविजयसौजाग्यसूर्यन्तेवासिनः श्रीविजयलक्ष्मीसूरिवरा रचितवन्तोऽ3 मुमुपदेशप्रासादनामकमपूर्वोपदेशनिधानं ग्रन्थं संवत् १७५३ संवत्सरे वैक्रमीये । कथमयं वर्षसमूहा
त्मको ग्रन्थः प्रासादसंज्ञात्वेन संजाघटीति ? तथात्वेऽपि स्तम्नगवाधारतोरणाद्यवयवा अस्य कथं संजवन्ति? इत्येतत्सर्वमन्तिमस्तंजान्तिमसंबन्धे प्रबन्धप्रबन्धकैरेव सप्रपञ्चं प्रापचि रूपकालङ्कारेण श्रीसिघाचलविराजितर्षजदेवालङ्कृतप्रासादवर्णनावसरघारेणेति सविस्तरं विस्तृतमस्य प्रथमविनागप्रस्तावनायां तद्न्यप्रदर्शनपुरस्सरमिति नात्र पुनरुच्यते, जिज्ञासुनिश्च तत एवाक्सेयम् ।
GACASCीसरासर
पूज्यपादाश्चेमे ग्रन्यकर्तारः काँस्कान् ग्रन्थानन्यान् ग्रथितवन्तः? जन्मना कां जूमि को पितरौ कं च वंशं पावितवन्तः ? कति वर्षाणि च दीदापर्यायं पासयित्वा के कं देशसङ्घादिकं पादरजोवचनामृतैस्तर्पितवन्तः ? इत्यायेतच्चरितजिज्ञासवोऽपि वयमतृप्ता एवाद्यापि । जव्यजीवपरमोपकारिणामेषां गुणकीर्तनेनापि प्रत्युपकर्तुमसमर्था वयं तत्कृतग्रन्योपदेशश्रवणमननादिना फलेग्रहिणो जवेम चेदेतावतैवात्मा
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org