Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 13
________________ प्रस्तावना। | सर्वविरतिसुधारश्मिसुधारसखोलुपाश्चतुरचकोराश्चरीकुर्वन्तु चेतसीदम्-इह हि सकलधर्मचक्र-12 वाहतमततत्त्वनिरूपणप्रवणाः श्रीविजयसौजाग्यसूर्यन्तेवासिनः श्रीविजयलक्ष्मीसूरिवरा रचितवन्तोऽ3 मुमुपदेशप्रासादनामकमपूर्वोपदेशनिधानं ग्रन्थं संवत् १७५३ संवत्सरे वैक्रमीये । कथमयं वर्षसमूहा त्मको ग्रन्थः प्रासादसंज्ञात्वेन संजाघटीति ? तथात्वेऽपि स्तम्नगवाधारतोरणाद्यवयवा अस्य कथं संजवन्ति? इत्येतत्सर्वमन्तिमस्तंजान्तिमसंबन्धे प्रबन्धप्रबन्धकैरेव सप्रपञ्चं प्रापचि रूपकालङ्कारेण श्रीसिघाचलविराजितर्षजदेवालङ्कृतप्रासादवर्णनावसरघारेणेति सविस्तरं विस्तृतमस्य प्रथमविनागप्रस्तावनायां तद्न्यप्रदर्शनपुरस्सरमिति नात्र पुनरुच्यते, जिज्ञासुनिश्च तत एवाक्सेयम् । GACASCीसरासर पूज्यपादाश्चेमे ग्रन्यकर्तारः काँस्कान् ग्रन्थानन्यान् ग्रथितवन्तः? जन्मना कां जूमि को पितरौ कं च वंशं पावितवन्तः ? कति वर्षाणि च दीदापर्यायं पासयित्वा के कं देशसङ्घादिकं पादरजोवचनामृतैस्तर्पितवन्तः ? इत्यायेतच्चरितजिज्ञासवोऽपि वयमतृप्ता एवाद्यापि । जव्यजीवपरमोपकारिणामेषां गुणकीर्तनेनापि प्रत्युपकर्तुमसमर्था वयं तत्कृतग्रन्योपदेशश्रवणमननादिना फलेग्रहिणो जवेम चेदेतावतैवात्मा Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 512