Book Title: Updesh Chintamani Satik Part 02 Author(s): Jayshekharsuri Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | मि चक्रिणं ॥ १५ ॥ तेऽपि तं शिक्षयंतिस्म । ध्वजं द्विज पटच्चरैः ॥ विधायोत्तंनयेरुञ्च-रेवं | उप० दृष्टासि भूपतिं ॥ १६ ॥ सोऽथ संगृह्य सकला-न्युपाननूपवाससां ॥ रजोमहमहीनाथ । श्व चिंता चके नवं ध्वजं ॥ १७ ॥ राजपाटिकया प्रात-यंदा चक्री विनिर्ययो । निजं ध्वजं समुत्तन्य। २७३ । तदोच्चस्तस्थिवान् हिजः ॥ १७ ॥ सेवायातनृपवात-ध्वजेष्वन्त्रविहेष्वपि ॥ चक्रिणो हर विशश्राम । तस्मिन्नेव नवे ध्वजे ॥ १५ ॥ कः केन वा कुतो हतोः । केतुरस्त्ययमुद्रितः॥३. त्युक्ता जुजा नृत्या । हिजंप्रति दधाविरे ॥ २० ॥ ध्वजोत्तंजनहेतुं तै-रनुयुक्तो हिजो जगौ ॥ निदध्यासामि चक्रेशं । पूर्वमित्रं धियानया ॥ १॥ त्यक्त्वा गृहगृहापुत्रा-नागां यस्मै वजूव सः ॥ चक्री चक्रवतो द्राक्षा-गुल्मवद् दुर्खनो मम ॥ २२ ॥ श्रुत्वेति चक्रिणः सर्व । ते तमुक्तं न्यवेदयन् ॥ चिरोपकारिणं धैर्या-धारः सस्मार सोऽपि तं ॥ २३ ॥ मास्म वेलाविसंबोऽनू-तमानयत सत्वरं ॥ इति जर्तुगिरा नृत्या-स्तं द्विजन्मानमायन् ॥ २४ ॥ तं मूतमिव दारिद्यं । समुत्सृज्य ध्वज हिजः ॥ दधावे विस्मयस्मेरे-दत्तवा नरेश्वरैः ॥ २५ ॥ | चक्री कांचनरूषारक्-पिंजरस्त्यक्तकुंजरः ॥ उत्पाटित श्व प्रेम्णा । तमागतमन्यगात् ॥ For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 209