Book Title: Upadhyaya Sakalchandragani Virachit Shrutaswad Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 3
________________ April-2003 'अप्पसरूवपरिण्णा सुयधरगुरुसेवणा य सुयसवणं । 'सम्मत्त सुद्धिकरणं मिच्छत्तावत्तपरिहरणं ॥ २ ॥ "पुव्वकयपुण्णसरणं "गुणधरणं सव्वजंतुसुहकरणं । 'परमप्पझाणजणणं जगजंतुविचित्तयासरणं ॥३॥ 'दुल्लहपयाणुसरणं 'सुयपढणं सत्तुमित्तसमगणणं । विणर्यविवेगीयरणं वेर्यावच्चस्स करणं च ||४|| धम्मोवग्गहदाणं पभावणं धम्मपेरणं चेव । संवेयणनिव्वेयण - बंभव्वयधरणमणुदियहं ॥ ५ ॥ १६ मग्गणठाणविचितण तित्थयरत्तस्स ठाणचितणयं । १७ कोहकुटुंबविडंबण " परिग्गहारं भवज्जणयं ॥६॥ पढमं १९ अणिच्चचितण मसरणयं २९ एगया य संसरणं । २३ अन्नत्तं २४असुइत्तं २५आसवदाराण संवरणं ||७|| - २७ निज्जरण २८ जगसरूवं २९ दुलहा बोही य धम्म सामग्गी । सुहभावणा उ अन्ना न भाविया जेहि तेऽधन्ना ||८|| ३१ जिणनमणं `जिणभत्ती जिणगुणथुणणं च तित्थवंदणयं । ३३ जिणहरचेइयठवणं सुसत्तखित्तेसु धणववणं ||९|| ३४ चरणं ३५ तवोवहाणं ३६ परोवगरणं च विसयविसवमणं । ३८ अरिहासायणवज्जण ३९ झाणसरूवं च ४. सुहभावो ॥१०॥ सिवगिहमिह सोवाणं भव्वमुणीणं च जंतुगोवाणं । जो आरुहइ कमेणं लहइ पयं सो तिसो (विमो ) हाणं ॥ ११ ॥ Jain Education International इति द्वाराणि ॥ अप्पाणमप्पसुकयं मुणिउं विसन्नो, जो इत्थमप्पपडिबोहणसंनिसन्नो । आया स होइ सुहगोप्पसरूवसन्नो, नायं च धम्मरुइतारयचंदसन्नो ॥ १२ ॥ 3 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17