Book Title: Upadhyaya Sakalchandragani Virachit Shrutaswad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अनुसंधान-२३ वेरग्गं मुणिवग्गं कुणइ महग्धं च धम्मरुइजुग्गं । वेरग्गं जिणमग्गं वेरग्गं चेवमिह सग्गं ।।५७|| वेरग्गे दोहग्गं सोहागं वा करेइ किमुविग्गं । अहवा वि अणारुग्गे सणंकुमारस्स किं भग्गं ? ॥५८।। वेरग्गेणुस्सग्गं गयसुकुमालो चिलाइपुत्तो य ।। तह य सुकोसलसुमुणी कुणइ सुसाणे वि उस्सग्गं ||५९|| सुरवइसुहसंसग्गं वेरग्गा सालिभद्दसोहग्गं । वेरग्गमदोहग्गं तम्हा भय जीव ! वेरग्गं ॥६०॥ संवेयभावजणणीहिं कहाहिं भिन्नो, जो होइ वा मरणजम्मदुहेहिं खिन्नो । मोहो सुजातपमुहुव्व य तेण छिन्नो, किं सोग्गसेणकुमरव्व भवं न तिम्रो ? ६१॥ (द्वारं १२(१३) ॥ निव्वेयसायरतरंगसएहि पुन्नो माणावमाणरिउमित्तसमाणसन्नो । जो वा भवे सुदमयंतमुणिव्व धन्नो, अप्पा हु किं सिवपए न य तेण दिनो ॥२॥ (द्वारं १३(१४) । अहो ! णायपुत्तेणिमं बंभचेरं संया वण्णियं वा वयाणं च थेरं । जओ नोवसग्गा न रोगा न वेरं, बहूणं सुरेहिं कयं पाडिहेरं ॥६३।। बंभव्वयकयसोहो पावइ कित्ति जसं च जियलोए । देवाण वि नमणिज्जो सुहगइभागी च परलोए ॥६४।। गिहत्था वि सुसीला जे हुँति ते सव्वसिद्धिगा । . सणंकुमारभूवुव्व पालगोवालया जहा ॥६५।। धन्नो सुसीलगुणदंसणदीहदंसी, सिट्ठी सुदंसण सुदंसरयावयंसी । बंभव्वयामयसरोवररायहंसी, जा नम्मया व रमणी कमलावयंसी ॥६६॥ (द्वारं १४(१५)) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17