________________
April-2003
'अप्पसरूवपरिण्णा सुयधरगुरुसेवणा य सुयसवणं । 'सम्मत्त सुद्धिकरणं मिच्छत्तावत्तपरिहरणं ॥ २ ॥
"पुव्वकयपुण्णसरणं "गुणधरणं सव्वजंतुसुहकरणं । 'परमप्पझाणजणणं जगजंतुविचित्तयासरणं ॥३॥ 'दुल्लहपयाणुसरणं 'सुयपढणं सत्तुमित्तसमगणणं । विणर्यविवेगीयरणं वेर्यावच्चस्स करणं च ||४||
धम्मोवग्गहदाणं पभावणं धम्मपेरणं चेव ।
संवेयणनिव्वेयण - बंभव्वयधरणमणुदियहं ॥ ५ ॥
१६ मग्गणठाणविचितण तित्थयरत्तस्स ठाणचितणयं । १७ कोहकुटुंबविडंबण " परिग्गहारं भवज्जणयं ॥६॥
पढमं १९ अणिच्चचितण मसरणयं २९ एगया य संसरणं । २३ अन्नत्तं २४असुइत्तं २५आसवदाराण संवरणं ||७||
-
२७ निज्जरण २८ जगसरूवं २९ दुलहा बोही य धम्म सामग्गी । सुहभावणा उ अन्ना न भाविया जेहि तेऽधन्ना ||८||
३१ जिणनमणं `जिणभत्ती जिणगुणथुणणं च तित्थवंदणयं । ३३ जिणहरचेइयठवणं सुसत्तखित्तेसु धणववणं ||९||
३४ चरणं ३५ तवोवहाणं ३६ परोवगरणं च विसयविसवमणं । ३८ अरिहासायणवज्जण ३९ झाणसरूवं च ४. सुहभावो ॥१०॥
सिवगिहमिह सोवाणं भव्वमुणीणं च जंतुगोवाणं । जो आरुहइ कमेणं लहइ पयं सो तिसो (विमो ) हाणं ॥ ११ ॥
Jain Education International
इति द्वाराणि ॥
अप्पाणमप्पसुकयं मुणिउं विसन्नो, जो इत्थमप्पपडिबोहणसंनिसन्नो । आया स होइ सुहगोप्पसरूवसन्नो, नायं च धम्मरुइतारयचंदसन्नो ॥ १२ ॥
3
For Private & Personal Use Only
www.jainelibrary.org