Book Title: Tulsi Prajna 1997 04
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 171
________________ ३२. 27 " 77 १६२ ३३. व्यवहार भाष्य गाथा २४३९ टी० पत्र २७ – या दर्भे दर्भविषया भवति विद्या, या दर्मे रपमृज्यमानः आतुरः प्रगुणो भवति । 31 ३४. व्यवहार भाष्य गाथा २४३९ टी० पत्र २७ तया च दूतविद्यया यो दूत आगच्छति, तस्य दंशस्थानमपमा • ज्यंते । तेनेतरस्य दंशस्थानमुपशाम्यति । ३५. व्यवहार भाष्य, गाथा २४३९ टी० पत्र २७ - व्यजन विषया विद्या यया व्यजनतेनातुरोऽपमृज्यमानः मभिमंत्र्य स्वस्थो भवति सा व्यजन विद्या । " या विद्या वस्त्र विषया भवति तया ३७. व्यवहार भाष्य गाथा ३०१८ Jain Education International २७ -- तालवृन्तविषया विद्या । यया तालवृंत मभिमंय तेनातुरोऽपमृज्यमानः स्वस्थो भवति सा तालवृन्त विद्या । ३६. व्यवहार भाष्य गाथा २४३९ टी० पत्र २६ . परिज पितेन वस्त्रेण वा प्रमृज्यमानः आतुरः प्रगुणो भवति । कालादि उवयारेणं, विज्जा न सिज्झइ विणादेति । रंधे व अवद्धंसं सा वा अण्णा व सा तहि ॥ For Private & Personal Use Only मुनि विमलकुमार तुलसी प्रथा www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216