________________
३२.
27
"
77
१६२
३३. व्यवहार भाष्य गाथा २४३९ टी० पत्र २७ – या दर्भे दर्भविषया भवति विद्या, या दर्मे रपमृज्यमानः आतुरः प्रगुणो भवति ।
31
३४. व्यवहार भाष्य गाथा २४३९ टी० पत्र २७ तया च दूतविद्यया यो दूत
आगच्छति, तस्य दंशस्थानमपमा • ज्यंते । तेनेतरस्य दंशस्थानमुपशाम्यति ।
३५. व्यवहार भाष्य, गाथा २४३९ टी० पत्र २७ - व्यजन विषया विद्या यया व्यजनतेनातुरोऽपमृज्यमानः
मभिमंत्र्य
स्वस्थो भवति सा व्यजन विद्या ।
"
या विद्या वस्त्र विषया भवति तया
३७. व्यवहार भाष्य गाथा ३०१८
Jain Education International
२७ -- तालवृन्तविषया विद्या । यया तालवृंत मभिमंय तेनातुरोऽपमृज्यमानः स्वस्थो भवति सा तालवृन्त विद्या ।
३६. व्यवहार भाष्य गाथा २४३९ टी० पत्र २६
.
परिज पितेन वस्त्रेण वा प्रमृज्यमानः आतुरः प्रगुणो भवति ।
कालादि उवयारेणं, विज्जा न सिज्झइ विणादेति । रंधे व अवद्धंसं सा वा अण्णा व सा तहि ॥
For Private & Personal Use Only
मुनि विमलकुमार
तुलसी प्रथा
www.jainelibrary.org