Book Title: Tulsi Prajna 1997 04
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati
View full book text
________________
१७. (क) सूयगडो चूणि, पृ० ३५५- कालिंगी गौरी गंधारी कंठोक्ता । १८. (क) निशीथ भाष्य, गाथा ५१५८ - गौरी-गंधारीया दुहविण्णप्प य दुहमोया। (ख) निशीथ चूणि -गौरी-गंधारीओ मातंगविज्जाओ साहणकाले लोगगरहियत्तणतो
दुहविण्णवणाओ जहिटकामसंपायत्रणओ य दुहमोया। १९. (क) सूपगडो, वृत्ति, पत्र ६० -अवपतनी तु जपन स्वत एव पतव्यन्यं वा
पातयत्येव । (ख) सूयगडो चुणि, पृ० ३५५ -जाए अभिमंतितो णिवडति सयं अण्णं वा णि वडा
वेति सा णिवडणी। २०. सूयगडो, चूणि पृ० ३५५ - जाए उपतति सयं अण्णं वा उप्पतावेति सा
उप्पादणी। २१. , , , --सा जंभणी जाए जंभिज्जति ।
-----सा थंभणी जहा वइराडेण अज्जुणेण कोरवा
थंभिता। -जाए जंघाओ उरूग्गा य लेसिज्जति आसणे वा
---- तत्थेवा लाइज्जति सा लेसणी। २४. , ,
--आमय णाम वाधी, जरमादी ग्रहो वा लाएति
आमयकरणी। --- सल्लं पविट्ठ णीहरावेति सा पुण विज्जा ओसधी
वा । -----अदिस्सो जाए भवति सा अन्तद्धाणी अंजणं वा
एवमादि । २७. , , , -जीते कम्पति जाए कम्पावेति पासादं रूक्खं पुरिसं
वा। २८. व्यवहार भाष्या, गा० २४३९
दूती अदाए वा, वत्थे अंतउरे य दन्भे वा ।
वियणे य तालवटे, चवडे ओमज्जणा जतणा ।। २९. व्यवहार भाष्य, गाथा २४३८ टी० पत्र २६-अदाए त्ति या आदर्श विद्या तया
आतुर आदर्श प्रतिबिम्बितोऽपमाते
प्रगुणो जायते । ३०. व्यवहार भाष्य, गाथा २४३९ टी पत्र २६-अन्तः पुरे आंतःपुरिकी विद्या भवति
यया आतुरस्य नाम गृहीत्वा आस्मनोऽङ्गमपमार्जयति आतुरञ्च प्रगुणो
जायते सा आन्तः पुरिकी। ३१. व्यवहार भाष्य, गाथा २४३९ टी० पत्र २६-यया अन्यस्य चपेटायां दीयभाना
यामतुरः स्वस्थोभवति।
खण्ड २३, अंक १
१६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216