SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १७. (क) सूयगडो चूणि, पृ० ३५५- कालिंगी गौरी गंधारी कंठोक्ता । १८. (क) निशीथ भाष्य, गाथा ५१५८ - गौरी-गंधारीया दुहविण्णप्प य दुहमोया। (ख) निशीथ चूणि -गौरी-गंधारीओ मातंगविज्जाओ साहणकाले लोगगरहियत्तणतो दुहविण्णवणाओ जहिटकामसंपायत्रणओ य दुहमोया। १९. (क) सूपगडो, वृत्ति, पत्र ६० -अवपतनी तु जपन स्वत एव पतव्यन्यं वा पातयत्येव । (ख) सूयगडो चुणि, पृ० ३५५ -जाए अभिमंतितो णिवडति सयं अण्णं वा णि वडा वेति सा णिवडणी। २०. सूयगडो, चूणि पृ० ३५५ - जाए उपतति सयं अण्णं वा उप्पतावेति सा उप्पादणी। २१. , , , --सा जंभणी जाए जंभिज्जति । -----सा थंभणी जहा वइराडेण अज्जुणेण कोरवा थंभिता। -जाए जंघाओ उरूग्गा य लेसिज्जति आसणे वा ---- तत्थेवा लाइज्जति सा लेसणी। २४. , , --आमय णाम वाधी, जरमादी ग्रहो वा लाएति आमयकरणी। --- सल्लं पविट्ठ णीहरावेति सा पुण विज्जा ओसधी वा । -----अदिस्सो जाए भवति सा अन्तद्धाणी अंजणं वा एवमादि । २७. , , , -जीते कम्पति जाए कम्पावेति पासादं रूक्खं पुरिसं वा। २८. व्यवहार भाष्या, गा० २४३९ दूती अदाए वा, वत्थे अंतउरे य दन्भे वा । वियणे य तालवटे, चवडे ओमज्जणा जतणा ।। २९. व्यवहार भाष्य, गाथा २४३८ टी० पत्र २६-अदाए त्ति या आदर्श विद्या तया आतुर आदर्श प्रतिबिम्बितोऽपमाते प्रगुणो जायते । ३०. व्यवहार भाष्य, गाथा २४३९ टी पत्र २६-अन्तः पुरे आंतःपुरिकी विद्या भवति यया आतुरस्य नाम गृहीत्वा आस्मनोऽङ्गमपमार्जयति आतुरञ्च प्रगुणो जायते सा आन्तः पुरिकी। ३१. व्यवहार भाष्य, गाथा २४३९ टी० पत्र २६-यया अन्यस्य चपेटायां दीयभाना यामतुरः स्वस्थोभवति। खण्ड २३, अंक १ १६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524591
Book TitleTulsi Prajna 1997 04
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages216
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy