________________
१७. (क) सूयगडो चूणि, पृ० ३५५- कालिंगी गौरी गंधारी कंठोक्ता । १८. (क) निशीथ भाष्य, गाथा ५१५८ - गौरी-गंधारीया दुहविण्णप्प य दुहमोया। (ख) निशीथ चूणि -गौरी-गंधारीओ मातंगविज्जाओ साहणकाले लोगगरहियत्तणतो
दुहविण्णवणाओ जहिटकामसंपायत्रणओ य दुहमोया। १९. (क) सूपगडो, वृत्ति, पत्र ६० -अवपतनी तु जपन स्वत एव पतव्यन्यं वा
पातयत्येव । (ख) सूयगडो चुणि, पृ० ३५५ -जाए अभिमंतितो णिवडति सयं अण्णं वा णि वडा
वेति सा णिवडणी। २०. सूयगडो, चूणि पृ० ३५५ - जाए उपतति सयं अण्णं वा उप्पतावेति सा
उप्पादणी। २१. , , , --सा जंभणी जाए जंभिज्जति ।
-----सा थंभणी जहा वइराडेण अज्जुणेण कोरवा
थंभिता। -जाए जंघाओ उरूग्गा य लेसिज्जति आसणे वा
---- तत्थेवा लाइज्जति सा लेसणी। २४. , ,
--आमय णाम वाधी, जरमादी ग्रहो वा लाएति
आमयकरणी। --- सल्लं पविट्ठ णीहरावेति सा पुण विज्जा ओसधी
वा । -----अदिस्सो जाए भवति सा अन्तद्धाणी अंजणं वा
एवमादि । २७. , , , -जीते कम्पति जाए कम्पावेति पासादं रूक्खं पुरिसं
वा। २८. व्यवहार भाष्या, गा० २४३९
दूती अदाए वा, वत्थे अंतउरे य दन्भे वा ।
वियणे य तालवटे, चवडे ओमज्जणा जतणा ।। २९. व्यवहार भाष्य, गाथा २४३८ टी० पत्र २६-अदाए त्ति या आदर्श विद्या तया
आतुर आदर्श प्रतिबिम्बितोऽपमाते
प्रगुणो जायते । ३०. व्यवहार भाष्य, गाथा २४३९ टी पत्र २६-अन्तः पुरे आंतःपुरिकी विद्या भवति
यया आतुरस्य नाम गृहीत्वा आस्मनोऽङ्गमपमार्जयति आतुरञ्च प्रगुणो
जायते सा आन्तः पुरिकी। ३१. व्यवहार भाष्य, गाथा २४३९ टी० पत्र २६-यया अन्यस्य चपेटायां दीयभाना
यामतुरः स्वस्थोभवति।
खण्ड २३, अंक १
१६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org