SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ३२. 27 " 77 १६२ ३३. व्यवहार भाष्य गाथा २४३९ टी० पत्र २७ – या दर्भे दर्भविषया भवति विद्या, या दर्मे रपमृज्यमानः आतुरः प्रगुणो भवति । 31 ३४. व्यवहार भाष्य गाथा २४३९ टी० पत्र २७ तया च दूतविद्यया यो दूत आगच्छति, तस्य दंशस्थानमपमा • ज्यंते । तेनेतरस्य दंशस्थानमुपशाम्यति । ३५. व्यवहार भाष्य, गाथा २४३९ टी० पत्र २७ - व्यजन विषया विद्या यया व्यजनतेनातुरोऽपमृज्यमानः मभिमंत्र्य स्वस्थो भवति सा व्यजन विद्या । " या विद्या वस्त्र विषया भवति तया ३७. व्यवहार भाष्य गाथा ३०१८ Jain Education International २७ -- तालवृन्तविषया विद्या । यया तालवृंत मभिमंय तेनातुरोऽपमृज्यमानः स्वस्थो भवति सा तालवृन्त विद्या । ३६. व्यवहार भाष्य गाथा २४३९ टी० पत्र २६ . परिज पितेन वस्त्रेण वा प्रमृज्यमानः आतुरः प्रगुणो भवति । कालादि उवयारेणं, विज्जा न सिज्झइ विणादेति । रंधे व अवद्धंसं सा वा अण्णा व सा तहि ॥ For Private & Personal Use Only मुनि विमलकुमार तुलसी प्रथा www.jainelibrary.org
SR No.524591
Book TitleTulsi Prajna 1997 04
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages216
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy