Book Title: Truthfullness and Truth in Jaina Philosophy
Author(s): Peter Flugel
Publisher: ZZ_Anusandhan

Previous | Next

Page 33
________________ १९८ 31LHITE 40 (2) eyam ca atthamannam vā jam tu nāmei sāsayam / sa bhāsam sacca-mosam pi tam pi dhiro vivajjae // 4 // vitaham pi tahāmottim jam giram bhāsae naro/ tamhā so puttho pāveņam, kim puņa jo musam vae // 5 // 41 See also Țhāņa 10.91. 42 PannU 82: saccā-mosā dasa-vihā uppanna-misaga-vigata-misagâdi, uddissa gāmam vā nagaram vā dasaņham dāra-gāņam jammam pagāsamtassa ūņesu ahiesu vā evam ādi uppanna-missiyā. Pann?, 258a: “uppaņņa-missiya' ity-ādi, utpannā miśritā anutpannaiḥ saha samkhyāpūraņārtham yatra sā utpanna-misritā, evam anyatrapi yatha yogam bhāvaniyam, tatrôtpanna-misritā yathā kasmimścit grāme nagare vā ūnesy adhikesu vā dārakesu jātesu daśa dārakā asminn adya jātā ity-ādi. 43 PaņņU 82: em eva maraṇa-kahaņe vigaya-missiyā. PannŢ, 258b: evam eva maraņa-kathane vigata-misritā. 44 PaņņU 82: jammaņassa maraṇassa ya kaya-pariņāmassa ubhayakahaņe visamvādaņe uppaņņa-vigata-missitā. Pann, 258b: tathā janmato maraṇasya ca krta-pariņāmasyābhidhāne visamvādena côtpanna-vigatamisritā. 45 PaņņU 82: jivamta-mayaga-samkhaṇagādi-rāsi-darisaņe aho maham jiva-rāsi tti bhaņamtassa jivamtesu saccă maesu mosa tti jivamissitā, ettha ceva bahusu matesu aho mahamto'jiva-rāsi tti bhaņamtassa maesu saccā jivamtesu musā iti ajiva-missiyā, saccam mayam amayam vā ubhayam niyameņa avadhārayamtassa visamvāde jivâjiva-missiyā. Pann?, 258b: [4] tathā prabhūtānām jivatām stokānām ca mrtānām sarkhasankhanakâdinām ekatra rāśau drste yadā kaścid evam vadati-aho mahān jiva-rāśir ayam iti tadā sā jiva-miśritā, satyā-mrsātvam câsyā jivatsu satyatvāt mộtesu mrsātvāt, [5] tathā yadā prabhūteņu mrtesu stokeșu jivatsu ekatra rāśi-ksteņu sarkhādişv evam vadati—aho mahānayam mệto jiva-rāśir iti tadā sā ajiva-miśritā, asyā api satyā-mrsātvam mrteșu satyatvāt jivatsu mrsātvāt, [6] tathā tasminn eva rāśau etāvanto 'tra jivanta etāvanto 'tra mrtā iti niyamenāvadhārayato visamvāde jivājiva-misritā. See LEUMANN's (1885) article on the seven early schisms (niņhava). 47 PannU 82: mūlakādi anamta-kāyam tasseva padirikkaya-pamdumpattehim aņņeņa vā vaṇassaikāeņa missam datthūņa esa anamta-kāyôtti bhaṇamtassa anamta-missiyā. Pann?, 259a: tathā mūlakādikam ananta

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53