Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 217
________________ १९३ अथ प्रशस्तिः ] श्रीत्रिषष्टिशलाकापुरुषचरितम् । अथ प्रशस्तिः शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च श्रीशय्यम्भव इत्यमुष्य च यशोभद्राभिधानो मुनिः ॥ सम्भूतो मुनिभद्रबाहुरिति च द्वौ तस्य शिष्योत्तमौ सम्भूतस्य च पादपद्ममधुलिट् श्रीस्थूलभद्राह्वयः ॥१॥ वंशक्रमागतचतुर्दशपूर्वरत्न-कोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो, ज्येष्ठोऽन्तिषत्समजनिष्ट विशिष्टलब्धिः ॥२॥ शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो, नाम्ना सुहस्तीत्यभू द्यत्पादाम्बुजसेवनात् समुदित-प्राज्यप्रबोधद्धिकः ॥ चक्रे संप्रतिपार्थिवः प्रतिपुर-ग्रामाकरं भारते ऽस्मिन्न॰ जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ।।३।। अजनि सुस्थित-सुप्रतिबद्ध इत्यभिधयाऽऽर्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरोऽन्तिष-द्भवमहातरुभञ्जनकुञ्जरः ॥४॥ महर्षिसंसेवितपादसन्निधेः, प्रचारभागालवणोदसागरम् । महान् गणः कोटिक इत्यभूत्ततो, गङ्गाप्रवाहो हिमवगिरेरिव ॥५॥ तस्मिन् गणे कतिपयेष्वपि यातवत्सु, साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुम्बवनपत्तनवज्रखानि-वज्रं महामुनिरजायत वज्रसूरिः ॥६॥ दुर्भिक्षे समुपस्थिते प्रलयवद्भीमत्वभाज्यन्यदा भीतं न्यस्य महर्षिसङ्घमभितो विद्यावदातः पटे ।। योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महा पर्यां मंक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ।।७।। तस्माद्वज्राभिधा शाखाऽभूत् कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखात्रितयसोदरा ॥८॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायितो गच्छश्चन्द्र इत्याख्ययाऽभवत् ॥९॥ धर्मध्यानसुधासुधांशुरमलग्रन्थार्थरत्नाकरो, भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः ॥ गच्छे तत्र बभूव संयमधनः कारुण्यराशिर्यशो-भद्रः सूरिरपूरि येन भुवनं शुभैर्यशोभिर्निजैः ॥१०॥ श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां, कृत्वाऽऽदौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाक् ।। तिष्ठन् शान्तमनास्त्रयोदशदिनान्याश्चर्यमुत्पादय-न्नुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् ॥११॥ श्रीमान्प्रद्युम्नसूरिः समजनि जनितानेकभव्यप्रबोध स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद् यः ॥ प्रीणाति स्माऽखिलक्ष्मां प्रवचनजलधेरुद्धृतैरर्थनीरै रातत्य स्थानकानि श्रुतिविषयसुधासारसध्यञ्चि विष्वक् ॥१२॥ १. ०बुद्ध मु., नू. मु. । २. ०गुण० खं. १ । ३. ०यिता खं १-४ । ४. सप्ततिशतस्थानकप्रकरणाभिधग्रन्थप्रणेता । ५. श्रत० खं. १ ।

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280