Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
आचार्यदेवेषु तदीयगच्छे जातेषु भूमण्डलमण्डनेषु । लीलावनीलोचनबाणकाम-वीरं विनिर्जित्य बभूव शब्दः ॥ ४ ॥ समजनि मुनिरत्नं तस्य शिष्यावतंसः सुरपतिललनाभि: सस्पृहं गीतकीर्तिः । सुकृतिभिरभिवन्द्यः श्रीयशोभद्रसूरिनवजलधरधाराधोरणिधौतविश्वः ॥ ५ ॥ येषामाबालकालाद्विकृतिपरिहृतिर्मान्यता मूलराजात् सङ्के मेघांबुवृष्टिः सकललिपिवचोवाचनेऽम्बानिषेधः । षंडेरे पल्लिकाज्यानयनमथनभो..............वादिकानि श्रुत्वा नानामृतानि त्रिजगति कति नो ................ ॥ ६ ॥ क्षेमर्षिरत्राजनि चाऽन्तराले मराललीलायितमादधानः । वशीकृतानेकपराजहंसशुभैर्यशोभिर्धवलीकृतात्मा ॥ ७ ॥ सूरिः श्रीशान्तिनामा गणपतिरखिलप्राणि............ स्वेच्छापूर्वं मुमुक्षोः शिवपथि यततः साधुसार्थाधिपत्यम् ॥ १६ ॥ तस्मादत्र जितेन्द्रियः शमनिधिविद्यावधूदर्पणः श्रीमानीश्वरसूरिरित्यभिधया वाचंयमग्रामणीः । यो बालोऽपि धुरं बभार महतीं धौरेयवल्लीलया धीरः पञ्चमहाव्रतप्रणयिनीं वैराग्यवानस्पृहः ॥ १७ ॥ ततोऽस्ति सुकृती पट्टे सूरिमण्डलमण्डनः । शालिसूरिरयं नामा गुणरत्नैकरोहणः ॥ १८ ॥ इह धर्कटवंशेऽभूद्वरदेवोऽभिधानतः । निश्चितं वरदेवोऽयं पुरुषः कुलभूषणम् ॥ १ ॥ भार्या पूर्णमतिस्तस्य पूर्णा पूर्णमतिर्मता । तत्कुक्षिसंभवाः पञ्च तनुजाः पाण्डवा इव ॥ २ ॥ आद्यो लक्ष्मीधराख्योऽभूद् द्वितीयो नागुलाभिधः । तृतीय: पासडः ख्यात-श्चतुर्थः कालियाभिधः ॥ ३ ॥ पञ्चमो जगदेवाख्यः सुकृती कृतिवत्सलः । भार्या लक्ष्मीधरस्याऽभूत् कमलश्रीरिति नाम्ना ॥ ४ ॥ तत्कुक्षिमानसे राजहंसो राजाक इत्यभूत् । राजाकस्य मता भार्याऽभयश्रीरिति संज्ञया ॥ ५ ॥
तस्याः सुतद्वयं जज्ञे प्रथमोऽभयपालकः । द्वितीयो हरिचन्द्राख्यश्चन्द्रवच्चारुकान्तिभाक् ॥ ६ ॥
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 280