Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 12
________________ तत्वार्थाधिगमसूत्रम् । खद्योतकप्रभाभिः मोऽभिबुभूषेच भास्कर मोहात् । थोऽतिमहाग्रन्थाथै जिनवचनं संजिक्षेत* ॥२६॥ एकमपि तु जिनवचनाद्यमानिर्वाहक' पदं भवति । श्रयन्ते चानन्ताः मामायिकमात्रपदसिद्धाः ॥२०॥ तस्मात्तप्रामाण्यात् समासतो व्यामतश्च जिनवचनम् । श्रेय इति निर्विचार ग्राह्यं धाय च वाच्यं च ॥२८॥ न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुड्या वस्त्वेकान्ततो भवति ॥२८॥ श्रममविचिन्यात्मगतं तस्माच्छ्रेयः मदोपदेष्टव्यम् । श्रात्मानं च परं च हि हितोपदेष्टानुग्रक्षाति ॥३०॥ नर्ते च मोक्षमार्गाद्धितोपदेशोऽस्ति जगति कृत्स्नेऽस्मिन् । "तस्मात्परमिममेवेति मोक्षमार्ग प्रवक्ष्यामि । ३१॥ ॥ इति सम्बन्धकारिकाः समाप्ताः ॥ * B संजिक्षेत्। १ सरहौतमप्यभ्यस्यमानमुत्तरोत्तरज्ञानकारणत्वाद्भवोत्तारकमित्यर्थः ॥ २ s बागम । ३ निःशंकम्। ४ ग्राह्यमध्ययमश्रवणाभ्यां धार्यमनुप्रेक्षणादिभिः वाच्यमर्थविचारणा दिभिः॥ ५ s उत्कृष्टम् । इमं हितोपदेशम ॥ At the end of the commentary on these Karikas S las the following verse : इतौयं कारिकाटीका शास्त्रटीकाचिकीर्षणा संदृब्धा देवगुप्तेन प्रौतिधर्मार्थिना सता ॥ Then he gives five vei ses as his introduction.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 332