________________
[अ० १। सू. ६]
प्रथमोऽध्यायः ।
भवति तच पुनलद्रव्यमेवेति प्रत्येतव्यम् । अणवः स्कन्धाश्च महातभेदेभ्य उत्पद्यन्त इति वक्ष्यामः। भावतो-द्रव्याणि धर्मादौनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते। आगम
तश्च प्राभृतज्ञो द्रव्यमिति भव्यमाह। द्रव्यं च भव्ये । भव्यमिति? 5 प्राप्यमाह । भू प्राप्तावात्मनेपदौ । तदेवं प्राप्यन्ते प्राप्नुवन्तिा वा द्रव्याणि ॥ एवं सर्वेषामनादौनामादिमतां च जौवादीनां भावानां** मोक्षान्तानां तत्त्वाधिगमार्थं न्यासः कार्य दति ॥
प्रमाणनयैरधिगमः॥ ६ ॥
10 एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभिय॑स्ताना:2 प्रमाणनयैर्विस्तराधिगमो भवति ॥ तत्र प्रमाणं विविधं परोक्षं प्रत्यक्षं च वक्ष्यते॥ । चतुर्विधमित्येके । नयवादान्तरेण ॥ नयाश्चापा नैगमादयो वक्ष्यन्ते*** ॥
किं चान्यत् । 15 निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥
* K भवतीति । + V. 25, 26.
+ ef. V. 38. S K adds च। || K पदौति ।
K adds इति । ** H K omit aturar i tt S omits this. #1 K Totefferat, $$ MSS have न्यखानामित्यधिगमोपायार्थसुपक्षिप्तानामित्यर्थः। H considers this to be the part of the text. __ _ ||| I. 10 11
पापा H K adds पञ्च । *** I. 35.