Book Title: Tattvarthadhigam Sutra Pancham Adhyaya Vivechan
Author(s): Vikramsuri, Naypadmashreeji
Publisher: Shrutnidhi
View full book text
________________
૫૯૨
अणवः स्कन्धाश्च ।। ५-२५ ॥
भा०-उक्तं च-कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥ इति ।
तत्राणवोऽबद्धाः, स्कन्धास्तु बद्धा एवेति ॥ २५ ॥
अत्राह-कथं पुनरेतद् द्वैविध्यं भवतीति ? अत्रोच्यते - स्कन्धास्तावत् ॥
તત્ત્વાર્થ સૂત્ર
संघातभेदेभ्य उत्पद्यन्ते ॥ ५-२६ ॥
भा०-संघाताद्भेदात्संघातभेदादिति, एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशादयः ।
तद्यथा-द्वयोः परमाण्वोः संघाताद् द्विप्रदेशः, द्विप्रदेशस्याणोश्च संघातात्त्रिप्रदेशः एवं संख्येयानामसंख्येयानामनन्तानामनन्तानन्तानां च प्रदेशानां संघातात् तावत्प्रदेशाः ।
एषामेव भेदाद्विप्रदेशपर्यन्ताः ।
एत एव संघात भेदाभ्यामेकसामयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते, अन्यस्य संघातेनान्यतो भेदेनेति ||२६||
अत्राह- अथ परमाणुः कथमुत्पद्यत इति ? अत्रोच्यते
भेदादणुः ॥ ५-२७॥
भा०- भेदादेव परमाणुरुत्पद्यते, न संघातादिति ॥२७॥
भेदसंघाताभ्यां चाक्षुषाः ॥ ५-२८ ॥
भा०- भेदसंघाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते, अचाक्षुषास्तु यथोक्तात्संघाताद्भेदात्संघातभेदाच्चेति ॥२८॥
अत्राह - धर्मादीनि सन्तीति कथं गृह्यत इति ?, अत्रोच्यते, लक्षणतः ॥ किं च सतो लक्षणमिति ? अत्रोच्यते
उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ५-२९ ॥
भा०- उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम्, यदुत्पद्यते यद्व्येति यच्च ध्रुवं तत्सत्, अतोऽन्यदसदिति ॥ २९॥
अत्राह-गृह्णीमस्तावदेव लक्षणं सदिति, इदं तु वाच्यं तत्किं नित्यमाहोस्विदनित्यमिति ?,
अत्रोच्यते

Page Navigation
1 ... 599 600 601 602 603 604 605 606