Book Title: Tattvarthadhigam Sutra Pancham Adhyaya Vivechan
Author(s): Vikramsuri, Naypadmashreeji
Publisher: Shrutnidhi
View full book text
________________
પરિશિષ્ટ-૧
अत्राह-उक्तं भवता 'बन्धे समाधिकौ पारिणामिकौ' इति, तत्र कः परिणाम इति ?, अत्रोच्यते
तद्भावः परिणामः ॥ ५-४१ ॥
भा०-धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः ॥४१॥ स द्विविधः -
अनादिरादिमांश्च ॥ ५-४२॥
भा०- तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति ॥ ४२ ॥
૫૯૫
रूपिष्वादिमान् ॥ ५-४३ ॥
भा०
- रूपिषु तु द्रव्येषु आदिमान् परिणामोऽनेकविधः स्पर्शपरिणामादिरिति ॥४३॥
योगोपयोगी जीवेषु ॥ ५-४४ ॥
भा०- जीवेष्वरूपिष्वपि सत्सु योगोपयोगौ परिणामावादिमन्तौ भवतः, तत्रोपयोगः पूर्वोक्तः, योगस्तु परस्ताद्वक्ष्यते ॥४४॥

Page Navigation
1 ... 602 603 604 605 606