Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 09
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text ________________
१८४
તત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટઃ૧-સૂત્રાનુક્રમ
સુત્ર
| आसवनिरोधः संवर | स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः 3 तपसा निर्जरा व
सम्यग्योग निग्रहो गुप्तिः ५ | ईयर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गाः समितयः
उत्तमः क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रहमचर्याणि धर्मः अनित्याशरणसंसारैकत्वाऽन्यत्वाऽशुचित्वानवासंवरनिर्जरालोकबोधि दुर्लभधर्मस्वाख्याततत्त्वानु मार्गाच्यवननिर्जरार्थपरिषोढव्यापरीषहा:: & | क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवध
याचना लाभ.
सूक्ष्मसम्परायछद्मस्थवीतरागयोश्चतुर्दशः ११ एकादशेजिने १.२ बादर सम्पराये सर्वे १३ ज्ञानावरणे प्रज्ञाऽज्ञाने १४ दर्शनमोहान्तराययोरदर्शनालाभौ
चारित्रमोहेनाग्न्याऽरतिस्त्री निषद्याक्रोश. १६ वेदनीये शेषाः १७ एकादयो भाज्या युगपदेकोनविंशते:
सामायिकछेदोपस्थाप्यपरिहारविशुद्धि. १८ अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरि.
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्ग. २१ नवचतुदर्शपञ्चद्विभेदं यथाक्रमं प्राग्ध्यानात् २२. आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्ग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202