Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 09
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
૧૮૮
તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટ-૩-શ્વેતામ્બર-દિગમ્બર ભેદ सूत्राङ्क श्वेताम्बर
सूत्राङ्क
दिगम्बर ६ उत्तम क्षमामार्दवार्जवशौच. ६ उत्तमक्षमामार्दवार्जवशौच. ७ अनित्याशरण...न्यत्वा शुचित्वानवसंवर.७ अनित्याशरण..न्यत्वाशुच्यानवसंवर. सूक्ष्मसम्पराय....
१० सूक्ष्म साम्पराय..... बादरसम्पराय सर्वे
१२ बादर साम्परायसर्वे १७ एकादयो भाज्या युगपदेकोन विंशते: १७ एकादयो भाज्यायुगपदेकस्मिनैकोनविंशते: १८ सामायिकछेदोपस्थाप्य परिहार विशुद्दि १८ सामायिकछेदोपस्थापना परिहार विशुद्धि
सूक्ष्मसम्पराय यथाख्यातानि चारित्रम् । सूक्ष्मसाम्पराय यथाख्यातमिति चारित्रम् २२ आलोचनप्रतिक्रमणतदुभय विवेक २२ आलोचनप्रतिक्रमणतदुभय विवेक व्युत्सर्ग
व्युत्सर्गतपश्छेदपरिहस्थापनानि तपच्छेद परिहारोपस्थापना: २४ आचार्योपाध्यायतपस्विशैक्षकग्लान... २४ आचार्योपाध्यायतपस्वीशैक्षग्लान... समनोज्ञानाम्
मनोज्ञानाम् २७ उत्तमसंहनस्यैकाग्रचिन्तानिरोधोध्यानम् २७ उत्तमसंहनस्यैकाग्रचिन्तानिरोधो ध्यानमान्त २८ आमुहूर्तात्
मुहूर्तात् ३१ आर्तममनोज्ञानां सम्प्रयोगेतद्विप्रयोगाय. ३० आर्तममनोज्ञस्य साम्प्रयोगे तद्विप्रयोगा. ३३ विपरीतंमनोज्ञानम्
३१ विपरीतं मनोज्ञस्य ३७ आज्ञापायविपाकसंस्थान विचयाय ३६ आज्ञापायविपाकसंस्थान विचयाय धर्म्यम्
धर्मप्रत्तसंयस्य ३८ उपशान्तक्षीणकषाययोश्च
* सूत्रं नास्ति ४२ तत्त्र्येकैकाययोगायोगानाम् ४० त्र्येकयोगकाययोगायोगानाम् ४३ एकाश्रये सवितर्के पूर्वे ४१ एकाश्रयेसवितर्कविचारे पूर्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org