Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 141
________________ ૧૪૦ परिशिष्ट : २ अ-अराहिसूत्रम्भ ક્રમ સૂત્ર ૧ अपरा द्वादशमुहूर्ता वेदनीयस्य સૂત્રાંક પૃષ્ઠાંક ૧૯ ૧૦૧ ૧૫ પ ૧૩ ५ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहनन स्पर्श. १२ ८ चक्षुरचक्षुरवधिकेवलानांनिद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यान. ८ ७ ततश्चनिर्जरा ૨૪ તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા २ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपम कोटीकोटय:. उ आद्योज्ञानदर्शनावरणवेदनीयमोहनीयायुष्क नामगोत्रान्तरायाः ४ उच्चैर्नीचैश्व ८ त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य ૧૮ ૧૪ ९ दर्शनचारित्रमोहनीकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदा १० १० | दानादीनाम् नामगोत्रयोविंशतिः १२ नामगोत्रयोरष्टौ ૧૧ ૧૭ ૨૦ १३ नामप्रत्ययाः सर्वतोयोगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्म २५ १४ नारकतैर्यग्योनमानुषदैवानि ૧૧ १५ पञ्चनवद्ववष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् १७ प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः १७ मत्यादीनाम् १८ मिथ्यादर्शनाविरतिप्रमादकषाययोगाबन्धहेतवः १८ विपाकोऽनुभावः २० शेषाणामन्तर्मुहूर्तम् २१ सकषायत्वाज्जीवः कर्मणोयोग्यानुपुद्गलानादत्ते २२ सदसदवेद्ये ૨૩ २४ सप्ततिर्मोहनीयस्य ૨૫ स बन्धः ૨ सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणिपुण्यम् स यथानाम Jain Education International For Private & Personal Use Only ४ ভ ૧ ૨૨ ૨૧ ૯ ૨ ૧૬ 3 ૨૩ ૯૫ ૨૭ ८८ SS ૪૧ ૧૨૧ ૧૦૦ ४८ ૯૧ ૯૯ ૧૦૨ ૧૨૩ 53 ३४ ૨૦ 39 ૫ ૧૧૩ ૧૦૩ ૧૪ ४७ ૧૩૨ ८८ ૧૮ ૧૧૭ www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154