Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 140
________________ पृष्ठ ૧૪ ३४ ३७ ४१ પરિશિષ્ટ:૧ ૧૩૯ પરિશિષ્ટ ૧ સૂત્રાનુક્રમ ક્રમી સૂત્ર १ मिथ्यादर्शनाविरतिप्रमादकषाययोगाबन्धहेतवः २ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानाददत्ते उस बन्धः ४ प्रकृत्तिस्थित्यनुभावप्रदेशास्तद्विधय: ५ आद्योज्ञानादर्शनावरणवेदणीयामोहनीययुष्कनामगोत्रान्तराया: पञ्चनवद्र्यष्टाविंशतिचतुतार्द्वचत्वारिंशद्विपञ्चभेदायथाक्रमम् ७ मत्यादीनाम् ८ चक्षुरचक्षुरवधिकेवलानांनिद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धि. ८ सद सवेद्ये १० दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः. ११ नारकतैर्यग्योनमानुषदैवानि १२ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थान संहनन स्पर्शरस. ६ ૧૩ उच्चैर्नीचैश्च १४ दानादीनाम् आदितस्तिसृणामन्तरायस्य च त्रिंशत् सागरोपमकोटीकोट्यः परास्थितिः ८५ सप्ततिर्मोहनीयस्य नामगोत्रयोविंशतिः त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य १४ अपरा द्वादशमुहूर्ता वेदनीयस्य नामगोत्रयोरष्टौ ૧૦ર शेषाणामन्तर्मुहूर्तम् विपाकोऽनुभावः स यथानाम ૧૧૭ २४ ततश्चनिर्जरा ૨૫ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्म. २७ सवेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् । ૧૩ર ८ ८८ १०० १०१ १०3 ૧૧૩ ૧૨૧ ૧૨૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154