Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
૧૪૧
પરિશિષ્ટ-૩
પરિશિષ્ટ ૩ શ્વેતામ્બર-દિગમ્બર પાઠભેદ सूत्रांक श्वेताम्बर सूत्रपाठः सूत्रांक दिगम्बर सूत्रपाठः
सकषायत्वाज्जीव:कर्मणोयोग्यापुद्गलानादत्ते २ सकषायत्वाज्जीव:कर्मणोयोग्यान्पुद्गलानादत्त
३
स बन्ध
४ प्रकत्तिस्थित्यनभाव.
३ प्रकत्तिस्थित्यनभाग. ५ आद्योज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनाम. ४ आद्योज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नाम.. ७ मत्यादीनाम
मतिश्रुतावधिमन:पर्ययकेवलानाम् चक्षुरचक्षुरवधि....स्त्यानगृद्धि वेदनीयानि च | चक्षुरचक्षुरवधि....स्त्यानगृद्धयश्च दर्शनचारित्रमोहनीयकषायनोकषाय | दर्शनचारित्र मोहनीया कषाया ऽकषाय वेदनीयाख्यास्त्रिद्विषोडश नवभेदाः वेदनीयाख्यास्त्रिद्विनवषोडश भेदा: सम्यक्त्वमिथ्यात्वतदुभयानिकषायनोकषाय सम्यक्त्वमिथ्यात्वतदुभयान्याऽकषाय वनन्तानुबन्ध्यप्रत्याख्यानाप्रत्याख्यानावरण कषायौ हास्य रत्यरति शोकभय जुगुप्सास्त्री संज्वलनविकल्पाश्चैकश: क्रोधमाना माया पुनपुंसकवेदा अनन्तानुबन्ध्य प्रत्याख्याना लोभाः हास्यरत्यरति शोकभयजुगुप्सा प्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोध स्त्री पुन्नपुंसकवेदाः
मानमायालोभा गति जाति....पूर्व्यागूरुलघू... पर्याप्त ११ गति जाति.पूर्वगूरुलघु.... पर्याप्ति स्थिरादेय
स्थिरादेय यशांसि सेतराणि तीर्थकृत्वं च यशः कीर्ति सेतराणि तीथ करत्वं च १४ दानादीनाम्
१३ दानलाभभोगोपभोगवीर्याणाम् नामगोत्रयोविंशतिः
१६ विंशतिर्नामगोत्रयोः त्रयत्रिंशत्सागरोपमाण्यायुष्कस्य १७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः २१ शेषाणामन्तमुर्तृतम्
२० शेषाणामन्तर्मुहुर्ताः २५ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैक २४ नामप्रत्ययाः सर्वतो योग विशेषात्सूक्ष्मैक क्षेत्रावगाढ स्थिता:.
क्षेत्रावगाह स्थिता. २६ सवेद्यसम्यक्त्वहास्यरतिपुरुषवेद २५ सद्वेद्यशुभायुर्नामगोत्राणि. शुभ मर्गोत्राणि..
* सूत्रनास्ति २६ अतोऽन्यत्पापम्
જ શ્વેતામ્બર દિગમ્બર પાઠ ભેદ સ્પષ્ટીકરણ:# સૂત્ર અને સૂત્ર ૩ને બદલે દિગમ્બર આસ્નાયમાં એક જ સૂત્ર છે. 4 सूत्रः४- अनुभावबन्ध ने स्थाने अनुभागबन्ध २०६ प्रयो? छे. र सत्र:५- आयुष्क ने महद आयुः नो प्रयोग या छे.
सूत्र:७- मत्यादीनाम् ने स्थाने मतिश्रुतावधि में पाये नन नमो सूत्रमाछे. सत्र:८-स्त्यानगद्धिवेदनीयानि ने त्यांस्त्यानगृद्धयश्च मेटदोश६ प्रयोग४ोवा मणेछ. # સૂત્ર ૧૦- આ સૂત્રના શબ્દક્રમમાં ખાસ ફેરફાર જોવા મળે છે. એ રીતે નષીય ने अकषाय १०६ वापरेल छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org