Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 153
________________ ૧૫૨ તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટ: ૧-સૂત્રાનુક્રમ સૂત્ર पृष्ठ भा | हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्योविरतिव्रतम् २ देश सर्वतोऽणुमहती तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ४ हिंसादिष्विहामुत्र चाऽपायाऽवद्यदर्शनम् ५ दुःखमेव वा 5 मैत्रीप्रमोदकारुण्यमाध्यस्थानि सत्त्वगुणाधिककिलश्यमानाविनेयेषु जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ८ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा असदभिधानमनृतम् १० अदत्तादानं स्तेयम् ११ मैथुनमब्रह्म १२ मूर्छा परिग्रहः १७ निःशल्योव्रती १४ अगार्यनगारश्च १५ अणुव्रतोऽगारी १७ दिग्देशाऽनर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगाऽतिथिसंविभाग १७ मारणान्तिकी सल्लेखनां जोषिता |१८ शङ्काकाङ्क्षाविचिकित्साऽन्यद्दष्टिप्रशंसासंस्तवा:सम्यग्द्दष्टेरतिचाराः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170