Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
પરિશિષ્ટ:૧-સૂત્રાનુક્રમ
૧૫૩
સૂત્ર
१८ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् २० बन्धवधच्छविच्छेदाऽतिभाराऽऽरोपणाऽन्नपाननिरोधा: २१ मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः २२ स्तेनप्रयोगतदाहृताऽऽदानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपक.. २.3 परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनाऽनङ्गक्रीडातीव्रकामाभिनिवेशा २४ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्य प्रमाणातिक्रमा: २५ उर्ध्वाऽधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि २७ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः २७ कन्दर्पकौकुच्यमौखर्याऽसमीक्ष्याऽधिकरणोपभोगाऽधिकत्वानि २८ योगदुष्प्रणिधानाऽनादरस्मृत्यनुपस्थापनानि २८ अप्रत्यवेक्षिताऽप्रमार्जितोत्सर्गाऽऽदाननिक्षेपसंस्तारोपक्रमणाऽनादरस्मृत्यनुप. 30 सचित्तसंबध्धसंमिश्राऽभिषवदुष्पक्वाहारा: ३१ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ३२ जीवितमरणाऽऽशंसामित्रानुरागसुखानुबन्धनिदानकरणानि 33 अनुग्रहार्थो स्वस्यातिसर्गो दानम् ३४ विधिद्रव्यदातृपात्रविशेषात्तद्विशेष:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org