Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 156
________________ પરિશિષ્ટ:૨ ૧૫૫ સૂત્રાંક ૧૩ १७ नि: शल्यो व्रती १८ परविवाहकरणेत्वरपरिगृिहीताऽपरीगृहीता गमनाऽनङ्गक्रीडातीव्र कामाभिनिवेशा: १८ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा २० बन्धबधच्छविच्छेदाऽतिभाराऽऽतिभारारोपणाऽन्नपान निरोधाः २१ मारणान्तिकी संलेखना जोषिता २२ मिथ्योपदेशरहस्याभ्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः २3 मूर्छापरिग्रहः २४ मैत्रीप्रमोदकारुण्यमाध्यस्थानिसत्त्वगुणाधिककिलश्यमानाविनेयेषु मैथुनमब्रह्म २७ योगदुष्प्रणिधानाऽनादरस्मृत्यनुपस्थापनानि | विधिद्रव्यदातृपात्रविशेषात्तद्विशेष: २८ व्रतशीलेषुपञ्चपञ्चयथाक्रमम् २८ शङ्गाकाङ्क्षाविचिकित्साऽन्यटठष्टिप्रशंसासंस्तवाः सम्यग्दृष्टरेति १८ चारा 30 सचित्तनिक्षेपपिधानपख्यपदेशमात्सर्यकालातिक्रमा: ३१ सचित्तसंबद्धसंमिश्राऽभिषवदुष्पक्वाहारा: ३२ स्तेनप्रयोगतदाहृताऽऽदानविरुद्धराज्यातिकमहीनाधिकमानोन्मानप्रति रूपक व्यवहारा: 33 हिंसादिष्विहाऽमुत्रचाऽपायाऽवधदर्शनम् 3४ हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्योविरतिवर्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170