Book Title: Tattvartha Vrutti
Author(s): Bhaskarnandi, Jinmati Mata
Publisher: Panchulal Jain

View full book text
Previous | Next

Page 614
________________ अथ प्रशस्ति वर्द्धमानं ज़िनदेवं, धर्मतीर्थस्य नायकम् । सतामचित पादाब्जं नमस्यामि त्रिशुद्धितः ॥१॥ कुन्दकुन्दान्वये सूरौ, सङख्याताः सुदिगम्बराः। अस्मिन् दुष्षमे काले, सञ्जाताः धर्मदेशकाः ॥२॥ वीर निर्वाण कालस्य द्विसहस्र गते सति ।। चतुः शताधिके वर्षे सजातोऽद्वितीयो गणी ॥३॥ परीषहोपसर्गाणां, विजेता - श्रुतधारकः । . लुप्तस्य यति मार्गस्य, प्रवर्तकोऽभवत् महान् ॥४॥ शान्तिसागर नामासी, महोपवास कारकः ।... ज्येष्ठ संन्यासविधिना, येन त्यक्तं शरीरकम् ॥५॥ तस्यासीत् प्रथमः शिष्यो, वीर सिन्धु मुनिर्महान् ।। उपाधिभार निमुक्तः, क्षमाभारेण संयुतः ॥६॥ गुरुपदे समासीन, सङ्घवात्सल्य कारकः । .. नमस्करोमि तं सूरिं, क्षुल्लिकाव्रतदायिनम् ॥७॥ आद्यशिष्यो बभूवास्य, शिवसिन्धुर्गणाग्रणी । ... चतुर्विधेन सङ्धेन, पूजनीयो गतस्पृहः ॥८॥ कर्मप्रकृतिशास्त्रेषु, निपुणस्तपसि स्थितः । .. .. आर्यावत प्रदातारं, प्रवन्दे तं त्रिभक्तितः ।।६।। समलङ करोति तत् पट्ट, धर्म सिन्धुर्यतीश्वरः । अनेकानेकभव्यानां दीक्षा शिक्षा प्रदायकः ॥१०॥ राजधान्यां च राष्ट्रेऽस्मिन्, येन निर्भीक वृत्तिना। शासनं वीरनाथस्य, द्योतितं वद्धितं महत् ॥११॥ विसजितस्तस्य पट्टे, गुरुरजित सागरः । राद्धान्त काव्यनीतिषु, प्रबुद्धो व्यवहारवित् ॥१२॥

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628